Loading...
ऋग्वेद मण्डल - 5 के सूक्त 49 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 5/ सूक्त 49/ मन्त्र 1
    ऋषिः - प्रतिभानुरात्रेयः देवता - विश्वेदेवा: छन्दः - निचृज्जगती स्वरः - निषादः

    दे॒वं वो॑ अ॒द्य स॑वि॒तार॒मेषे॒ भगं॑ च॒ रत्नं॑ वि॒भज॑न्तमा॒योः। आ वां॑ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ॥१॥

    स्वर सहित पद पाठ

    दे॒वम् । वः॒ । अ॒द्य । स॒वि॒तार॑म् । आ । ई॒षे॒ । भग॑म् । च॒ । रत्न॑म् । वि॒ऽभज॑न्तम् । आ॒योः । आ । वा॒म् । न॒रा॒ । पु॒रु॒ऽभु॒जा॒ । व॒वृ॒त्या॒म् । दि॒वेऽदि॑वे । चि॒त् । अ॒श्वि॒ना॒ । स॒खि॒ऽयन् ॥


    स्वर रहित मन्त्र

    देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः। आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन् ॥१॥

    स्वर रहित पद पाठ

    देवम्। वः। अद्य। सवितारम्। आ। ईषे। भगम्। च। रत्नम्। विऽभजन्तम्। आयोः। आ। वाम्। नरा। पुरुऽभुजाः। ववृत्याम्। दिवेऽदिवे। चित्। अश्विना। सखिऽयन् ॥१॥

    ऋग्वेद - मण्डल » 5; सूक्त » 49; मन्त्र » 1
    अष्टक » 4; अध्याय » 3; वर्ग » 3; मन्त्र » 1

    भावार्थ -
    भा०- ( अद्य ) आज हे विद्वान् पुरुषो ! ( वः ) आप लोगों के बीच (देवं) दानशील, तेजस्वी, (सवितारं ) सर्वप्रेरक, सर्वोत्पादक, पितावत् पूज्य (भगं ) ऐश्वर्य युक्त और ( आयोः ) मनुष्यमात्र को ( रत्नं विभजन्तं ) उत्तम बल, ऐश्वर्य न्यायानुसार बांटते हुए को ( आ ईषे ) आदर पूर्वक प्राप्त होऊं और मैं ( सखीयन) मित्र के समान आचरण करता हुआ (दिवे दिवे ) दिनों दिन ( अश्विना चित् ) दिन वा रात्रि या सूर्य चन्द्र के तुल्य ( पुरु-भुजा ) बहुतों के पालन करने वाले ( नरा ) उत्तम नेता स्वरूप (वाम् ) आप दोनों राजा रानी, पति पत्नी वा राजा सचिव दोनों को (आ ववृत्याम् ) उत्तम व्यवहार में नियुक्त करूं ।

    ऋषि | देवता | छन्द | स्वर - प्रतिप्रभ आत्रेय ऋषिः ॥ विश्वेदेवा देवताः ॥ छन्द:- १, २, ४ भुरिक् त्रिष्टुप् । ३ निचृत् त्रिष्टुप् । ५ स्वराट् पंक्तिः ॥

    इस भाष्य को एडिट करें
    Top