Loading...
ऋग्वेद मण्डल - 6 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 6/ सूक्त 35/ मन्त्र 1
    ऋषिः - नरः देवता - इन्द्र: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं॑ दाः। क॒दा स्तोमं॑ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ॥१॥

    स्वर सहित पद पाठ

    क॒दा । भु॒व॒न् । रथ॑ऽक्षयाणि । ब्रह्म॑ । क॒दा । स्तो॒त्रे । स॒ह॒स्र॒ऽपो॒ष्य॑म् । दाः॒ । क॒दा । स्तोम॑म् । वा॒स॒यः॒ । अ॒स्य॒ । रा॒या । क॒दा । धियः॑ । क॒र॒सि॒ । वाज॑ऽरत्नाः ॥


    स्वर रहित मन्त्र

    कदा भुवन्रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः। कदा स्तोमं वासयोऽस्य राया कदा धियः करसि वाजरत्नाः ॥१॥

    स्वर रहित पद पाठ

    कदा। भुवन्। रथऽक्षयाणि। ब्रह्म। कदा। स्तोत्रे। सहस्रऽपोष्यम्। दाः। कदा। स्तोमम्। वासयः। अस्य। राया। कदा। धियः। करसि। वाजऽरत्नाः ॥१॥

    ऋग्वेद - मण्डल » 6; सूक्त » 35; मन्त्र » 1
    अष्टक » 4; अध्याय » 7; वर्ग » 7; मन्त्र » 1

    भावार्थ -
    हे राजन् ! तेरे (रथ-क्षयाणि) रथों में वा रमण, योग्य साधन, उत्तम प्रासाद आदि स्थानों में निवास करने के कार्य ( कदा भुवन् ) कब २ हों, और ( स्तोत्रे ) स्तुतियोग्य कार्य में अथवा स्तुति उपदेश करने वाले विद्वान् जन को (सहस्रपोष्यं ब्रह्म ) सहस्रों को पोषण करने वाला धन (दाः ) देवे, ( राया ) और धनैश्वर्य से युक्त ( अस्य ) इस राष्ट्र के ( स्तोमं ) स्तुत्य पद वा जन संघ को (कदा वासयः) कब बसावे अलंकृत करे, और ( कदा ) कब २ ( वाजरत्नाः) अन्न, ऐश्वर्य, ज्ञान आदि रमणीय पदार्थों को उत्पन्न करने वाले ( धियः ) नाना कर्म तू ( करसि ) करे । इत्यादि सब विवेकपूर्वक समय नियत कर ।

    ऋषि | देवता | छन्द | स्वर - नर ऋषिः ।। इन्द्रो देवता ॥ छन्दः - १ विराट् त्रिष्टुप् । ३ निचृत्त्रिष्टुप् । २ पंक्तिः ॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top