ऋग्वेद - मण्डल 7/ सूक्त 104/ मन्त्र 1
ऋषिः - वसिष्ठः
देवता - इन्द्रासोमौ रक्षोहणी
छन्दः - विराड्जगती
स्वरः - निषादः
इन्द्रा॑सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृध॑: । परा॑ शृणीतम॒चितो॒ न्यो॑षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिण॑: ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । तप॑तम् । रक्षः॑ । उ॒ब्जत॑म् । नि । अ॒र्प॒य॒त॒म् । वृ॒ष॒णा॒ । त॒मः॒ऽवृधः॑ । परा॑ । शृ॒णी॒त॒म् । अ॒चितः॑ । नि । ओ॒ष॒त॒म् । ह॒तम् । नु॒देथा॑म् । नि । शि॒शी॒त॒म् । अ॒त्रिणः॑ ॥
स्वर रहित मन्त्र
इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृध: । परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिण: ॥
स्वर रहित पद पाठइन्द्रासोमा । तपतम् । रक्षः । उब्जतम् । नि । अर्पयतम् । वृषणा । तमःऽवृधः । परा । शृणीतम् । अचितः । नि । ओषतम् । हतम् । नुदेथाम् । नि । शिशीतम् । अत्रिणः ॥ ७.१०४.१
ऋग्वेद - मण्डल » 7; सूक्त » 104; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 5; मन्त्र » 1
अष्टक » 5; अध्याय » 7; वर्ग » 5; मन्त्र » 1
विषय - दुष्टों का दमन ।
भावार्थ -
दुष्टों का दमन । हे ( इन्द्रा सोमा) 'इन्द्र' ऐश्वर्यवन् ! शत्रुहन्तः ! हे सोम, शासक जन ! राजा के पुत्रवत् प्रजाजन ! आप दोनों मिलकर ( रक्षः तपतम् ) विघ्नकारी दुष्ट पुरुषों को पीड़ित करो । इतना दण्ड दो कि वे पश्चात्ताप करें । (उब्जतम् ) उनको झुकाओ, उनका गर्व चूर करो। हे (वृषणा) प्रबन्ध करने में समर्थ बलवान् जनो ! ( तमो:-वृधः ) अज्ञान, अन्धकारादि के बढ़ाने वाले लोगों को ( नि अर्पयतम् ) नीचे दबाओ कि वे उठकर प्रबल न हो जावें । (अचितः) अज्ञानी, मूर्ख लोगों को (परा शृणीतम् ) इतना पीड़ित करो कि वे परे हट जायं । उनको (नि ओषतं ) इतना सन्तापित करो कि नीचे दबे रहें, ( हतं ) उनको दण्डित करते रहो, (नुदेथाम् ) उनको परे भगाते रहो । प्रजा का सर्वस्व खाजाने वालों को भी ( नि शिशीतम् ) खूब तीक्ष्ण दण्ड दो ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ देवताः – १ –७, १५, २५ इन्द्रासोमो रक्षोहणौ ८, । ८, १६, १९-२२, २४ इन्द्रः । ९, १२, १३ सोमः । १०, १४ अग्निः । ११ देवाः । १७ ग्रावाणः । १८ मरुतः । २३ वसिष्ठः । २३ पृथिव्यन्तरिक्षे ॥ छन्द:१, ६, ७ विराड् जगती । २ आर्षी जगती । ३, ५, १८, २१ निचृज्जगती । ८, १०, ११, १३, १४, १५, १७ निचृत् त्रिष्टुप् । ६ आर्षी त्रिष्टुप् । १२, १६ विराट् त्रिष्टुप् । १६, २०, २२ त्रिष्टुप् । २३ आर्ची भुरिग्जगती । २४ याजुषी विराट् त्रिष्टुप् । २५ पादनिचृदनुष्टुप् ॥ पञ्चविंशत्यृचं सूक्तम् ॥
इस भाष्य को एडिट करें