ऋग्वेद - मण्डल 7/ सूक्त 28/ मन्त्र 1
ब्रह्मा॑ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः। विश्वे॑ चि॒द्धि त्वा॑ वि॒हव॑न्त॒ मर्ता॑ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ॥१॥
स्वर सहित पद पाठब्रह्मा॑ । नः॒ । इ॒न्द्र॒ । उप॑ । या॒हि॒ । वि॒द्वान् । अ॒र्वाञ्चः॑ । ते॒ । हर॑यः । स॒न्तु॒ । यु॒क्ताः । विश्वे॑ । चि॒त् । हि । त्वा॒ । वि॒ऽहव॑न्त । मर्ताः॑ । अ॒स्माक॑म् । इत् । शृ॒णु॒हि॒ । वि॒श्व॒म्ऽइ॒न्व॒ ॥
स्वर रहित मन्त्र
ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः। विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥१॥
स्वर रहित पद पाठब्रह्मा। नः। इन्द्र। उप। याहि। विद्वान्। अर्वाञ्चः। ते। हरयः। सन्तु। युक्ताः। विश्वे। चित्। हि। त्वा। विऽहवन्त। मर्ताः। अस्माकम्। इत्। शृणुहि। विश्वम्ऽइन्व ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 28; मन्त्र » 1
अष्टक » 5; अध्याय » 3; वर्ग » 12; मन्त्र » 1
अष्टक » 5; अध्याय » 3; वर्ग » 12; मन्त्र » 1
विषय - उत्तम विद्वान् और राजा के कर्त्तव्य । वे प्रजा की बात सुनें ।
भावार्थ -
हे ( इन्द्र) ऐश्वर्य और साक्षात् विद्योपदेश देने हारे राजन् ! आचार्य ! प्रभो ! तू ( विद्वान् ) विद्वान् होकर ( नः ब्रह्म उप याहिं ) हमारा बड़ा राष्ट्र और धन प्राप्त कर । हे विद्वन् ! तू हमें ब्रह्मज्ञान प्राप्त करा । ( ते ) तेरे अधीन ( हरयः ) अश्वारोही गण और नियुक्त मनुष्य ( अर्वाञ्चः ) विनयशील और ( युक्ताः ) मनोयोग देने वाले हों । (विश्वे चित् मर्त्ता: हि) समस्त मनुष्य निश्चय से ( त्वा वि हवन्त ) तुझे विविध प्रकार से पुकारते हैं । हे ( विश्वमिन्व) सबके प्रेरक, सर्वज्ञ, सर्वप्रिय ! तू ( अस्माकम् इत् ) हमारा वचन अवश्य ( शृणुहि ) श्रवण कर ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ इन्द्रा देवता ॥ छन्दः – १, २, ५ निचृत्त्रिष्टुप् । ३ भुरिक् पंक्तिः । ४ स्वराट् पंक्तिः॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें