Loading...
ऋग्वेद मण्डल - 7 के सूक्त 40 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 40/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म्। यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥१॥

    स्वर सहित पद पाठ

    ओ इति॑ । श्रु॒ष्टिः । वि॒द॒थ्या॑ । सम् । ए॒तु॒ । प्रति॑ । स्तोम॑म् । द॒धी॒म॒हि॒ । तु॒राणा॑म् । यत् । अ॒द्य । दे॒वः । स॒वि॒ता । सु॒वाति॑ । स्याम॑ । अ॒स्य॒ । र॒त्निनः॑ । वि॒ऽभा॒गे ॥


    स्वर रहित मन्त्र

    ओ श्रुष्टिर्विदथ्या३ समेतु प्रति स्तोमं दधीमहि तुराणाम्। यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥१॥

    स्वर रहित पद पाठ

    ओ इति। श्रुष्टिः। विदथ्या। सम्। एतु। प्रति। स्तोमम्। दधीमहि। तुराणाम्। यत्। अद्य। देवः। सविता। सुवाति। स्याम। अस्य। रत्निनः। विऽभागे ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 40; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 7; मन्त्र » 1

    भावार्थ -
    ( ओ ) हे विद्वानो ! (विदथ्या) यज्ञादि कार्यों और संग्रामों में होने योग्य (श्रुष्टिः ) शीघ्रकारिता ( तुराणां ) शत्रुहिंसक वीर पुरुषों के ( स्तोमं ) समूह को ( प्रति समेतु ) प्रति पुरुष प्राप्त हो, ऐसे ( स्तोमं ) जन समूह या सैन्य को हम ( दधीमहि ) धारण करें । ( यद् देवः ) जो दानशील, तेजस्वी ( सविता ) सूर्यवत् सर्वाज्ञापक पुरुष ( अद्य सुवाति ) आज शासन करता और ऐश्वर्य प्रदान करता है (अस्य ) उसके ( विभागे ) विशेष इस व्यवहार में हम भी ( रत्निनः स्याम ) उत्तम धनादि सम्पन्न हों ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ विश्वेदेवा देवताः । छन्दः—१ पंक्ति: । ३ भुरिक् पंक्तिः विराट् पंक्तिः। २, ४ विराट् त्रिष्टुप् । ५, ७ निचृत्त्रिष्टुप्॥ सप्तर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top