ऋग्वेद - मण्डल 7/ सूक्त 40/ मन्त्र 1
ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॒॑ समे॑तु॒ प्रति॒ स्तोमं॑ दधीमहि तु॒राणा॑म्। यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा॑स्य र॒त्निनो॑ विभा॒गे ॥१॥
स्वर सहित पद पाठओ इति॑ । श्रु॒ष्टिः । वि॒द॒थ्या॑ । सम् । ए॒तु॒ । प्रति॑ । स्तोम॑म् । द॒धी॒म॒हि॒ । तु॒राणा॑म् । यत् । अ॒द्य । दे॒वः । स॒वि॒ता । सु॒वाति॑ । स्याम॑ । अ॒स्य॒ । र॒त्निनः॑ । वि॒ऽभा॒गे ॥
स्वर रहित मन्त्र
ओ श्रुष्टिर्विदथ्या३ समेतु प्रति स्तोमं दधीमहि तुराणाम्। यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥१॥
स्वर रहित पद पाठओ इति। श्रुष्टिः। विदथ्या। सम्। एतु। प्रति। स्तोमम्। दधीमहि। तुराणाम्। यत्। अद्य। देवः। सविता। सुवाति। स्याम। अस्य। रत्निनः। विऽभागे ॥१॥
ऋग्वेद - मण्डल » 7; सूक्त » 40; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 7; मन्त्र » 1
अष्टक » 5; अध्याय » 4; वर्ग » 7; मन्त्र » 1
विषय - विद्वान् सम्पन्न वीर शासकों के कर्त्तव्य
भावार्थ -
( ओ ) हे विद्वानो ! (विदथ्या) यज्ञादि कार्यों और संग्रामों में होने योग्य (श्रुष्टिः ) शीघ्रकारिता ( तुराणां ) शत्रुहिंसक वीर पुरुषों के ( स्तोमं ) समूह को ( प्रति समेतु ) प्रति पुरुष प्राप्त हो, ऐसे ( स्तोमं ) जन समूह या सैन्य को हम ( दधीमहि ) धारण करें । ( यद् देवः ) जो दानशील, तेजस्वी ( सविता ) सूर्यवत् सर्वाज्ञापक पुरुष ( अद्य सुवाति ) आज शासन करता और ऐश्वर्य प्रदान करता है (अस्य ) उसके ( विभागे ) विशेष इस व्यवहार में हम भी ( रत्निनः स्याम ) उत्तम धनादि सम्पन्न हों ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ विश्वेदेवा देवताः । छन्दः—१ पंक्ति: । ३ भुरिक् पंक्तिः विराट् पंक्तिः। २, ४ विराट् त्रिष्टुप् । ५, ७ निचृत्त्रिष्टुप्॥ सप्तर्चं सूक्तम् ॥
इस भाष्य को एडिट करें