Loading...
ऋग्वेद मण्डल - 7 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 43/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - विश्वेदेवा: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    प्र वो॑ य॒ज्ञेषु॑ देव॒यन्तो॑ अर्च॒न्द्यावा॒ नमो॑भिः पृथि॒वी इ॒षध्यै॑। येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यन्ति॑ व॒निनो॒ न शाखाः॑ ॥१॥

    स्वर सहित पद पाठ

    प्र । वः॒ । य॒ज्ञेषु॑ । दे॒व॒ऽयन्तः॑ । अ॒र्च॒न् । द्यावा॑ । नमः॑ऽभिः । पृ॒थि॒वी इति॑ । इ॒षध्यै॑ । येषा॑म् । ब्रह्मा॑णि । अस॑मानि । विप्राः॑ । विष्व॑क् । वि॒ऽयन्ति॑ । व॒निनः॑ । न । शाखाः॑ ॥


    स्वर रहित मन्त्र

    प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै। येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः ॥१॥

    स्वर रहित पद पाठ

    प्र। वः। यज्ञेषु। देवऽयन्तः। अर्चन्। द्यावा। नमःऽभिः। पृथिवी इति। इषध्यै। येषाम्। ब्रह्माणि। असमानि। विप्राः। विष्वक्। विऽयन्ति। वनिनः। न। शाखाः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 43; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 10; मन्त्र » 1

    भावार्थ -
    ( यज्ञेषु ) सत्संगों, देवपूजा, दान आदि कार्यों में ( वः ) आप लोगों के बीच ( द्यावा पृथिवी ) आकाश या सूर्य और भूमि दोनों को ( इषध्यै ) चाहने और जानने के लिये ( देवयन्तः ) विद्वानों और परमेश्वर की ( नमोभिः ) विनयों और अन्नादि से ( प्र अर्चन् ) अच्छी प्रकार अर्चना करते हैं ( येषां ) जिनके (ब्रह्माणि) ज्ञान, वेद-वचन और धनैश्वर्य ( असमानि ) सबसे अधिक हैं वे ( विप्राः ) विद्वान् पुरुष ( वनिनः शाखाः न ) सूर्य की आकाश में फैली किरणों वा वृक्ष की शाखाओं के समान ( विश्वग् वियन्ति ) सब ओर जाते हैं ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ विश्वेदेवा देवताः। छन्दः – १ निचृत्त्रिष्टुप् । ४ त्रिष्टुप्। ३ विराट् त्रिष्टुप्। २, ५ भुरिक् पंक्तिः॥ पञ्चर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top