साइडबार
ऋग्वेद - मण्डल 7/ सूक्त 45/ मन्त्र 4
इ॒मा गिरः॑ सवि॒तारं॑ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम्। चि॒त्रं वयो॑ बृ॒हद॒स्मे द॑धातु यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥४॥
स्वर सहित पद पाठइ॒माः । गिरः॑ । स॒वि॒तार॑म् । सु॒ऽजि॒ह्वम् । पू॒र्णऽग॑भस्तिम् । ई॒ळ॒ते॒ । सु॒ऽपा॒णिम् । चि॒त्रम् । वयः॑ । बृ॒हत् । अ॒स्मे इति॑ । द॒धा॒तु॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
स्वर रहित मन्त्र
इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम्। चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥४॥
स्वर रहित पद पाठइमाः। गिरः। सवितारम्। सुऽजिह्वम्। पूर्णऽगभस्तिम्। ईळते। सुऽपाणिम्। चित्रम्। वयः। बृहत्। अस्मे इति। दधातु। यूयम्। पात। स्वस्तिऽभिः। सदा। नः ॥४॥
ऋग्वेद - मण्डल » 7; सूक्त » 45; मन्त्र » 4
अष्टक » 5; अध्याय » 4; वर्ग » 12; मन्त्र » 4
अष्टक » 5; अध्याय » 4; वर्ग » 12; मन्त्र » 4
विषय - उससे भोग्य और रक्षा की प्रार्थना।
भावार्थ -
( इमाः ) ये ( गिरः ) उत्तम वाणियां ( सु-जिह्वं ) उत्तम वाणी बोलने वाले ( पूर्ण-गभस्तिम् ) पूर्ण रश्मियों से युक्त सूर्य के समान पूरे परिमाण की बाहुओं वाले, तेजस्वी, (सुपाणिम्) उत्तम हाथों वाले वा उत्तम व्यवहारवान्, ( सवितारं ) शासक, आज्ञापक, ऐश्वर्यवान् पुरुष की (ईडते ) प्रशंसा करती हैं अर्थात् उत्तम वाणियें ही उत्तम विद्वान् व्यवहारज्ञ पुरुष की प्रशंसा का कारण होती हैं। वह विद्वान् पुरुष ( अस्मे ) हमें ( चित्रं ) अद्भुत (वयः ) ज्ञान और बल (दधातु) प्रदान करे । हे विद्वान् पुरुषो ! आप लोग ( नः ) हमें ( सदा ) सदा ( स्वस्तिभिः पात ) कल्याणकारी साधनों से पालन करें। इति द्वादशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ सविता देवता॥ छन्दः – १ विराट् त्रिष्टुप् । २ त्रिष्टुप् । ३, ४ निचृत्त्रिष्टुप्॥ चतुर्ऋचं सूक्तम्॥
इस भाष्य को एडिट करें