Loading...
ऋग्वेद मण्डल - 7 के सूक्त 57 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 7/ सूक्त 57/ मन्त्र 1
    ऋषिः - वसिष्ठः देवता - मरुतः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदन्ति। ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥१॥

    स्वर सहित पद पाठ

    मध्वः॑ । वः॒ । नाम॑ । मारु॑तम् । य॒ज॒त्राः॒ । प्र । य॒ज्ञेषु॑ । शव॑सा । म॒द॒न्ति॒ । ये । रे॒जय॑न्ति । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । पिन्व॑न्ति । उत्स॑म् । यत् । अया॑सुः । उ॒ग्राः ॥


    स्वर रहित मन्त्र

    मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति। ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥१॥

    स्वर रहित पद पाठ

    मध्वः। वः। नाम। मारुतम्। यजत्राः। प्र। यज्ञेषु। शवसा। मदन्ति। ये। रेजयन्ति। रोदसी इति। चित्। उर्वी इति। पिन्वन्ति। उत्सम्। यत्। अयासुः। उग्राः ॥१॥

    ऋग्वेद - मण्डल » 7; सूक्त » 57; मन्त्र » 1
    अष्टक » 5; अध्याय » 4; वर्ग » 27; मन्त्र » 1

    भावार्थ -
    जिस प्रकार ( उग्राः ) प्रबल वायुगण ( उर्वी रोदसी रेजयन्ति) विशाल भूमि और अन्तरिक्ष दोनों को कंपाते हैं और ( यत् अयासुः ) जब चलते हैं तब ( उत्सं पिन्वन्ति ) मेघ को बरसाते हैं उसी प्रकार ( उग्राः ) बलवान् पुरुष ( यत् अयासुः ) जब चलते वा प्राप्त होते हैं ( उर्वी ) बड़ी ( रोदसी ) सेनापतियों के अधीन स्थित उभयपक्ष की सेनाओं को ( रेजयन्ति ) कंपाते, भयभीत करते हैं, और ( उत्सं ) ऊपर उठने वाले विजेता को ( पिन्वन्ति ) जलों से अभिषिक्त करते हैं। हे ( यजत्राः ) दानशील. पूज्य सत्संगति युक्त जनो ! हे ( मध्वः ) मनन शील, हर्षकारी जनो ! ( वः ) आप लोगों का ( मारुतं नाम ) मनुष्यों का सा नाम, सामर्थ्य है आप लोग (यज्ञेषु) यज्ञों और युद्धों में ( शवसा ) बल और ज्ञान से ( प्र मदन्ति ) हर्षित होते और उत्तम उपदेश करते हो ।

    ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ मरुतो देवताः॥ छन्दः - २, ४ त्रिष्टुप्। १ विराट् त्रिष्टुप्। ३, ५, ६, ७ निचृत्त्रिष्टुप्॥ सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top