ऋग्वेद - मण्डल 7/ सूक्त 72/ मन्त्र 1
आ गोम॑ता नासत्या॒ रथे॒नाश्वा॑वता पुरुश्च॒न्द्रेण॑ यातम् । अ॒भि वां॒ विश्वा॑ नि॒युत॑: सचन्ते स्पा॒र्हया॑ श्रि॒या त॒न्वा॑ शुभा॒ना ॥
स्वर सहित पद पाठआ । गोऽम॑ता । ना॒स॒त्या॒ । रथे॑न । अश्व॑ऽवता । पु॒रु॒ऽच॒न्द्रेण॑ । या॒त॒म् । अ॒भि । वा॒म् । विश्वाः॑ । नि॒ऽयुतः॑ । स॒च॒न्ते॒ । स्पा॒र्हया॑ । श्रि॒या । त॒न्वा॑ । शु॒भा॒ना ॥
स्वर रहित मन्त्र
आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् । अभि वां विश्वा नियुत: सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥
स्वर रहित पद पाठआ । गोऽमता । नासत्या । रथेन । अश्वऽवता । पुरुऽचन्द्रेण । यातम् । अभि । वाम् । विश्वाः । निऽयुतः । सचन्ते । स्पार्हया । श्रिया । तन्वा । शुभाना ॥ ७.७२.१
ऋग्वेद - मण्डल » 7; सूक्त » 72; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 19; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 19; मन्त्र » 1
विषय - विद्वान् स्त्री-पुरुषों के कर्तव्य ।
भावार्थ -
हे विद्वान् स्त्री पुरुषो ! हे ( नासत्या ) नासिकावत् प्रमुख स्थान पर विराजने वाले प्रतिष्ठित जनो ! आप दोनों ( गोमता ) उत्तम बैलों वाले वा ( अश्ववता रथेन ) घोड़ों वाले (पुरु-चन्द्रेण) बहुत धनादि सम्पन्न वा बहुतों को आह्लादित करने वाले (रथेन) रथ से ( आ यातम् ) आओ । ( विश्वा नियुतः ) सब उत्तम प्रजाएं, सेनाएं वा नियुक्त भृत्यादि प्रजाएं ( वाम् अभि सचन्ते ) आप दोनों की ही, सेवा करती हैं । आप दोनों ( स्पार्हया ) स्पृहा करने योग्य, मनोहर ( श्रिया ) शोभा से और (तन्वा) उत्तम स्वस्थ शरीर से ( शुभाना ) शोभित होकर हमें प्राप्त होओ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः ॥ अश्विनौ देवते ॥ छन्दः – १, २, ३, ४ निचृत् त्रिष्टुप् । ५ विराट् त्रिष्टुप् ॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें