ऋग्वेद - मण्डल 7/ सूक्त 79/ मन्त्र 1
व्यु१॒॑षा आ॑वः प॒थ्या॒३॒॑ जना॑नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय॑न्ती । सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ॥
स्वर सहित पद पाठवि । उ॒षाः । आ॒वः॒ । प॒थ्या॑ । जना॑नाम् । पञ्च॑ । क्षि॒तीः । मानु॑षीः । बो॒धय॑न्ती । सु॒स॒न्दृक्ऽभिः॑ । उ॒क्षऽभिः॑ । भा॒नुम् । अ॒श्रे॒त् । वि । सूर्यः॑ । रोद॑सी॒ इति॑ । चक्ष॑सा । आ॒व॒रित्या॑वः ॥
स्वर रहित मन्त्र
व्यु१षा आवः पथ्या३ जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती । सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥
स्वर रहित पद पाठवि । उषाः । आवः । पथ्या । जनानाम् । पञ्च । क्षितीः । मानुषीः । बोधयन्ती । सुसन्दृक्ऽभिः । उक्षऽभिः । भानुम् । अश्रेत् । वि । सूर्यः । रोदसी इति । चक्षसा । आवरित्यावः ॥ ७.७९.१
ऋग्वेद - मण्डल » 7; सूक्त » 79; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 26; मन्त्र » 1
अष्टक » 5; अध्याय » 5; वर्ग » 26; मन्त्र » 1
विषय - उषावत् गुणप्रकाशक वधू के कर्त्तव्य ।
भावार्थ -
( जनानां पथ्या ) मनुष्यों को अपने प्रकाश से सत्पथ बतलाने वाली ( उषा ) प्रभात वेला के समान (पथ्या) धर्म-पथ बतलाने में हितकारिणी, और (पथ्या) संग आदि से रोग, शोकादि दूर करने वाली वधू ( वि-आवः ) विविध गुणों का प्रकाश करे । वह ( मानुषीः पञ्च क्षितीः बोधयन्ती ) मनुष्यों के पांचों प्रकार के प्रजाजनों को ज्ञान बोध कराती हुई, ( सु-सं-दृग्भिः ) उत्तम सम्यग् दर्शन युक्त, ( उक्षभिः ) पुरुष-पुंगवों द्वारा ( भानुम् अश्रेत् ) विशेष दीप्ति को धारण करे । और ( सूर्यः ) आकाश और भूमि को प्रकाश से सूर्य के समान पुरुष ( रोदसी ) माता पिता दोनों के कुलों को ( चक्षसा ) सम्यग् दृष्टि से, ( वि-आव: ) विशेष रूप से उज्ज्वल करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वसिष्ठ ऋषिः॥ उषा देवता॥ छन्दः—१, ४ निचृत् त्रिष्टुप्। २, ३ विराट् त्रिष्टुप् । ५ आर्ची स्वराट् त्रिष्टुप्॥ पञ्चर्चं सूक्तम् ॥
इस भाष्य को एडिट करें