ऋग्वेद - मण्डल 8/ सूक्त 101/ मन्त्र 1
ऋषिः - जमदग्निभार्गवः
देवता - मित्रावरुणौ
छन्दः - निचृद्बृहती
स्वरः - मध्यमः
ऋध॑गि॒त्था स मर्त्य॑: शश॒मे दे॒वता॑तये । यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा॑तये ॥
स्वर सहित पद पाठऋध॑क् । इ॒त्था । सः । मर्त्यः॑ । श॒श॒मे । दे॒वऽता॑तये । यः । नू॒नम् । मि॒त्रावरु॑णौ । अ॒भिष्ट॑ये । आ॒ऽच॒क्रे । ह॒व्यऽदा॑तये ॥
स्वर रहित मन्त्र
ऋधगित्था स मर्त्य: शशमे देवतातये । यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥
स्वर रहित पद पाठऋधक् । इत्था । सः । मर्त्यः । शशमे । देवऽतातये । यः । नूनम् । मित्रावरुणौ । अभिष्टये । आऽचक्रे । हव्यऽदातये ॥ ८.१०१.१
ऋग्वेद - मण्डल » 8; सूक्त » 101; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 6; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 6; मन्त्र » 1
विषय - शमसाधना।
भावार्थ -
( यः ) जो ( नूनं ) शीघ्र ही ( मित्रावरुणौ ) मित्र और वरुण, प्राण और अपान दोनों को (अभिष्टये) अभिमत फल प्राप्त करने और ( हव्य-दातये ) उत्तम अन्न ग्रहण के लिये ( आचक्रे ) अपने अनुकूल कर लेता है, ( सः मर्त्यः ) वह मनुष्य ( देव-तातये ) इन्द्रिय गण को वश करने के लिये ( ऋधक् इत्था ) सचमुच इस प्रकार से ( शशमे ) शम की साधना करता है।
इसी प्रकार जो व्यक्ति यज्ञ द्वारा मित्र, वायु और वरुण, जल इन को अपने अनुकूल कर स्वास्थ्यप्रद और अन्नप्रद कर लेता है ( देव-तातये ) सब मनुष्यों के लिये जगत् में शान्ति उत्पन्न करता है, वह उत्तम कृषि से अन्न भी उत्पन्न कर लेता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - जमदग्निर्भार्गव ऋषिः। देवताः—१—५ मित्रावरुणौ। ५, ६ आदित्याः। ७, ८ अश्विनौ। ९, १० वायुः। ११, १२ सूर्यः। १३ उषाः सूर्यप्रभा वा। १४ पवमानः। १५, १६ गौः॥ छन्दः—१ निचृद् बृहती। ६, ७, ९, ११ विराड् बृहती। १२ भुरिग्बृहती। १० स्वराड् बृहती। ५ आर्ची स्वराड् बृहती। १३ आर्ची बृहती। २, ४, ८ पंक्तिः। ३ गायत्री। १४ पादनिचृत् त्रिष्टुप्। १५ त्रिष्टुप्। १६ विराट् त्रिष्टुप्॥ षोडशर्चं सूक्तम्॥
इस भाष्य को एडिट करें