ऋग्वेद - मण्डल 8/ सूक्त 45/ मन्त्र 1
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ॥
स्वर सहित पद पाठआ । घ॒ । ये । अ॒ग्निम् । इ॒न्ध॒ते । स्तृ॒णन्ति॑ । ब॒र्हिः । आ॒नु॒ष॒क् । येषा॑म् । इन्द्रः॑ । युवा॑ । सखा॑ ॥
स्वर रहित मन्त्र
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥
स्वर रहित पद पाठआ । घ । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । आनुषक् । येषाम् । इन्द्रः । युवा । सखा ॥ ८.४५.१
ऋग्वेद - मण्डल » 8; सूक्त » 45; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 42; मन्त्र » 1
अष्टक » 6; अध्याय » 3; वर्ग » 42; मन्त्र » 1
विषय - इन्द्र अग्नि।
भावार्थ -
( ये घ ) जो मनुष्य ( अग्निम् ) अग्नि को ( आ इन्धते ) अपने सन्मुख प्रज्वलित कर लेते हैं और ( येषाम् ) जिनका ( युवा इन्द्रः ) बलवान् ऐश्वर्यवान् प्रभु (सखा) मित्र है, वे (आनुषक्) निरन्तर ( बर्हि: ) यज्ञवत् इस लोकस्थ प्रजा को ( स्तृणन्ति ) पृथिवी पर विस्तृत करते हैं। अर्थात् जो अपने सन्मुख विद्वान्, न्यायाधीश और ऐश्वर्यवान्, बलवान् राजा को अपने सन्मुख रखते हैं उनकी प्रजाएं यज्ञवत् अविच्छिन्न रहती हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - त्रिशोकः काण्व ऋषिः॥ १ इन्द्राग्नी। २—४२ इन्द्रो देवता॥ छन्दः—॥ १, ३—६, ८, ९, १२, १३, १५—२१, २३—२५, ३१, ३६, ३७, ३९—४२ गायत्री। २, १०, ११, १४, २२, २८—३०, ३३—३५ निचृद् गायत्री। २६, २७, ३२, ३८ विराड् गायत्री। ७ पादनिचृद् गायत्री॥
इस भाष्य को एडिट करें