ऋग्वेद - मण्डल 8/ सूक्त 54/ मन्त्र 1
ए॒तत्त॑ इन्द्र वी॒र्यं॑ गी॒र्भिर्गृ॒णन्ति॑ का॒रव॑: । ते स्तोभ॑न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं॑ पौ॒रासो॑ नक्षन्धी॒तिभि॑: ॥
स्वर सहित पद पाठए॒तत् । ते॒ । इ॒न्द्र॒ । वी॒र्य॑म् । गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ । ते । स्तोभ॑न्तः । ऊर्ज॑म् । आ॒व॒न् । घृ॒त॒ऽश्चुत॑म् । पौ॒रासः॑ । न॒क्ष॒न् । धी॒तिऽभिः॑ ॥
स्वर रहित मन्त्र
एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारव: । ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभि: ॥
स्वर रहित पद पाठएतत् । ते । इन्द्र । वीर्यम् । गीःऽभिः । गृणन्ति । कारवः । ते । स्तोभन्तः । ऊर्जम् । आवन् । घृतऽश्चुतम् । पौरासः । नक्षन् । धीतिऽभिः ॥ ८.५४.१
ऋग्वेद - मण्डल » 8; सूक्त » 54; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 24; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 24; मन्त्र » 1
विषय - परमेश्वर की स्तुति प्रार्थनाएं।
भावार्थ -
हे ( इन्द्र) ऐश्वर्यवन् ! ( कारवः ) विद्वान् स्तुति कर्त्ता जन ( गीर्भि: ) वाणियों द्वारा ( ते ) तेरे ( एतत् वीर्यं ) इस महान् सर्व प्रत्यक्ष बल का ( गृणन्ति ) उपदेश करते हैं। ( ते पौरासः ) वे दृढ़ेन्द्रिय पुरुष (घृत-श्चुतं ) तेज के देने वाले तुझ को ही ( स्तोभन्तः ) स्तुति करते हुए ( ऊर्जम् भवन् ) बल को प्राप्त करते हैं और ( धीतिभिः ) उत्तम कर्मों से तुझे ( नक्षन् ) प्राप्त करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मातरिश्वा काण्व ऋषिः॥ १, २, ५—८ इन्द्रः । ३, ४ विश्वेदेवा देवताः॥ छन्दः—१, ५ निचृत् बृहती। ३ बृहती। ७ विराड बृहती। २, ४, ६, ८ निचृत् पंक्तिः॥
इस भाष्य को एडिट करें