Loading...
ऋग्वेद मण्डल - 8 के सूक्त 55 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 55/ मन्त्र 4
    ऋषिः - कृशः काण्वः देवता - प्रस्कण्वस्य दानस्तुतिः छन्दः - गायत्री स्वरः - षड्जः

    सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्त॑: । अश्वा॑सो॒ न च॑ङ्क्रमत ॥

    स्वर सहित पद पाठ

    सु॒ऽदे॒वाः । स्थ॒ । का॒ण्वा॒य॒नाः॒ । वयः॑ऽवयः । वि॒ऽच॒रन्तः॑ । अश्वा॑सः । न । च॒ङ्क्र॒म॒त॒ ॥


    स्वर रहित मन्त्र

    सुदेवाः स्थ काण्वायना वयोवयो विचरन्त: । अश्वासो न चङ्क्रमत ॥

    स्वर रहित पद पाठ

    सुऽदेवाः । स्थ । काण्वायनाः । वयःऽवयः । विऽचरन्तः । अश्वासः । न । चङ्क्रमत ॥ ८.५५.४

    ऋग्वेद - मण्डल » 8; सूक्त » 55; मन्त्र » 4
    अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 4

    भावार्थ -
    हे ( सु-देवाः ) उत्तम कामनावान् मनुष्यो ! जीवगण ! आप लोग ( काण्वायनाः स्थ ) विद्वान् पुरुषों के अधीन उसके आश्रय उसके समीप जाने वाले होकर रहो। आप लोग ( वयः वयः चरन्तः ) एक के बाद दूसरी अवस्था को व्यतीत करते हुए, वा एक से एक, उत्तरोत्तर बल, ज्ञान, योग्यता आदि प्राप्त करते हुए, ( अश्वासः न ) अश्वों के समान वीरतापूर्वक ( चङ्क्रमत ) बराबर कदम बढ़ाते चलो।

    ऋषि | देवता | छन्द | स्वर - कृशः काण्व ऋषिः॥ प्रस्कण्वस्य दानस्तुतिर्देवता॥ छन्दः—१ पादनिचृद् गायत्री। २, ४ गायत्री। ३, ५ अनुष्टुप्॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top