Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 93/ मन्त्र 1
    ऋषिः - सुकक्षः देवता - इन्द्र: छन्दः - विराड्गायत्री स्वरः - षड्जः

    उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् । अस्ता॑रमेषि सूर्य ॥

    स्वर सहित पद पाठ

    उत् । घ॒ । इत् । अ॒भि । श्रु॒तऽम॑घम् । वृ॒ष॒भम् । नर्य॑ऽअपसम् । अस्ता॑रम् । ए॒षि॒ । सू॒र्य॒ ॥


    स्वर रहित मन्त्र

    उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्य ॥

    स्वर रहित पद पाठ

    उत् । घ । इत् । अभि । श्रुतऽमघम् । वृषभम् । नर्यऽअपसम् । अस्तारम् । एषि । सूर्य ॥ ८.९३.१

    ऋग्वेद - मण्डल » 8; सूक्त » 93; मन्त्र » 1
    अष्टक » 6; अध्याय » 6; वर्ग » 21; मन्त्र » 1

    भावार्थ -
    हे ( सूर्य ) सूर्यवत् तेजस्विन् ! तू ( श्रुत-मघं ) उत्तम धन में प्रसिद्ध, ( वृषभं ) बलवान् ( नर्यापसं ) मनुष्यों के हितकारी कार्य करने वाले, ( अस्तारम् ) शत्रुओं को उखाड़ फेंकने वाले मनुष्य को तू (ध इत् उत् एषि ) प्राप्त होकर अवश्य उदय को प्राप्त हो।

    ऋषि | देवता | छन्द | स्वर - सुकक्ष ऋषिः॥ १—३३ इन्द्रः। ३४ इन्द्र ऋभवश्च देवताः॥ छन्दः—१, २४, ३३ विराड़ गायत्री। २—४, १०, ११, १३, १५, १६, १८, २१, २३, २७—३१ निचृद् गायत्री। ५—९, १२, १४, १७, २०, २२, २५, २६, ३२, ३४ गायत्री। १९ पादनिचृद् गायत्री॥

    इस भाष्य को एडिट करें
    Top