ऋग्वेद - मण्डल 9/ सूक्त 16/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
प्र ते॑ सो॒तार॑ ओ॒ण्यो॒३॒॑ रसं॒ मदा॑य॒ घृष्व॑ये । सर्गो॒ न त॒क्त्येत॑शः ॥
स्वर सहित पद पाठप्र । ते॒ । सो॒तारः॑ । ओ॒ण्योः॑ । रस॑म् । मदा॑य । घृष्व॑ये । सर्गः॑ । न । त॒क्ति॒ । एत॑शः ॥
स्वर रहित मन्त्र
प्र ते सोतार ओण्यो३ रसं मदाय घृष्वये । सर्गो न तक्त्येतशः ॥
स्वर रहित पद पाठप्र । ते । सोतारः । ओण्योः । रसम् । मदाय । घृष्वये । सर्गः । न । तक्ति । एतशः ॥ ९.१६.१
ऋग्वेद - मण्डल » 9; सूक्त » 16; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 6; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 6; मन्त्र » 1
विषय - पवमान सोम। अभिषेक करने का मुख्य प्रयोजन, शत्रुओं के संघर्ष से विजय प्राप्ति।
भावार्थ -
हे वीर पुरुष ! (मदाय) आनन्द लाभ और (घृष्वये) शत्रुओं के साथ संघर्ष अर्थात् उनकी प्रतिस्पर्द्धा करने के लिये (सोतारः) अभिषेक्ता जन (ओण्योः) आकाश और पृथिवी के तुल्य परस्पर रक्ष्य-रक्षक, शास्य-शासक वर्गों के (रसं) बलस्वरूप (ते) तुझे वे अभिषिक्त करते हैं। और तू (सर्गः न एतशः) शुभ्र वर्ण के जल वा वेगवान् छूट भागे अश्व के समान (तक्ति) जावे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः ॥ पवमानः सोमो देवता ॥ छन्दः— १ विराड् गायत्री। २, ८ निचृद् गायत्री। ३–७ गायत्री ॥ अष्टर्चं सूक्तम् ॥
इस भाष्य को एडिट करें