ऋग्वेद - मण्डल 9/ सूक्त 18/ मन्त्र 7
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् । मदे॑षु सर्व॒धा अ॑सि ॥
स्वर सहित पद पाठसः । शु॒ष्मी । क॒लशे॑षु । आ । पु॒ना॒नः । अ॒चि॒क्र॒द॒त् । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥
स्वर रहित मन्त्र
स शुष्मी कलशेष्वा पुनानो अचिक्रदत् । मदेषु सर्वधा असि ॥
स्वर रहित पद पाठसः । शुष्मी । कलशेषु । आ । पुनानः । अचिक्रदत् । मदेषु । सर्वऽधाः । असि ॥ ९.१८.७
ऋग्वेद - मण्डल » 9; सूक्त » 18; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 8; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 8; मन्त्र » 7
विषय - सर्वोपदेष्टा।
भावार्थ -
(सः) वह (शुष्मी) बलवान् (कलशेषु) समस्त शरीरों में (पुनानः) पवित्र करता हुआ (आ अचिक्रदत्) जीव को उपदेश करता है। वही (मदेषु) समस्त आनन्दों के रूप में (सर्वधाः असि) सब का पोषक, सर्वप्रद है। इत्यष्टमो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः। पवमानः सोमो देवता॥ छन्दः– १, ४ निचृद् गायत्री। २ ककुम्मती गायत्री। ३, ५, ६ गायत्री। ७ विराड् गायत्री॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें