ऋग्वेद - मण्डल 9/ सूक्त 20/ मन्त्र 7
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
क्री॒ळुर्म॒खो न मं॑ह॒युः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
स्वर सहित पद पाठक्री॒ळुः । म॒खः । न । मं॒ह॒युः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥
स्वर रहित मन्त्र
क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि । दधत्स्तोत्रे सुवीर्यम् ॥
स्वर रहित पद पाठक्रीळुः । मखः । न । मंहयुः । पवित्रम् । सोम । गच्छसि । दधत् । स्तोत्रे । सुऽवीर्यम् ॥ ९.२०.७
ऋग्वेद - मण्डल » 9; सूक्त » 20; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 7
अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 7
विषय - अध्यक्ष का पवित्र पद।
भावार्थ -
हे (सोम) ऐश्वर्यवन् ! तू (मंहयुः) दानवान् (क्रीडुः) क्रीड़ाकारी बालक के समान (मखः) यज्ञवत् पवित्र अन्तःकरण वाला होकर (स्तोत्रे) स्तुतिकारी प्रजाजन के हितार्थ (सुवीर्यं दधत्) उत्तम बल को धारण करता हुआ (पवित्रे) पवित्र पद को (गच्छसि) प्राप्त करता है। इति दशमो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः॥ पवमानः सोमो देवता॥ छन्द:- १, ४—७ निचृद् गायत्री। २, ३ गायत्री॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें