Loading...
ऋग्वेद मण्डल - 9 के सूक्त 23 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 23/ मन्त्र 4
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    अ॒भि सोमा॑स आ॒यव॒: पव॑न्ते॒ मद्यं॒ मद॑म् । अ॒भि कोशं॑ मधु॒श्चुत॑म् ॥

    स्वर सहित पद पाठ

    अ॒भि । सोमा॑सः । आ॒यवः॑ । पव॑न्ते । मद्य॑म् । मद॑म् । अ॒भि । कोश॑म् । म॒धु॒ऽश्चुत॑म् ॥


    स्वर रहित मन्त्र

    अभि सोमास आयव: पवन्ते मद्यं मदम् । अभि कोशं मधुश्चुतम् ॥

    स्वर रहित पद पाठ

    अभि । सोमासः । आयवः । पवन्ते । मद्यम् । मदम् । अभि । कोशम् । मधुऽश्चुतम् ॥ ९.२३.४

    ऋग्वेद - मण्डल » 9; सूक्त » 23; मन्त्र » 4
    अष्टक » 6; अध्याय » 8; वर्ग » 13; मन्त्र » 4

    भावार्थ -
    (सोमासः) उत्तम शासक वा उपासक (आयवः) मनुष्य (मद्यम्) हर्षजनक और (मदम्) तृप्तिकारक, स्तुत्य लोक वा पद को योग्य अन्नवत् भी (अभि पवन्ते) प्राप्त होते हैं, और वे ही (मधुश्चुतं) जलप्रद (कोशम्) कोश, मेघ के समान मधुर आनन्दप्रद कोश आनन्द के आकर रूप परमेश्वर को (अभि पवन्ते) लक्ष्य कर उसकी ओर भी जाते हैं।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः। पवमानः सोमो देवता॥ छन्दः—१—४, ६ निचृद् गायत्री। ५ गायत्री ७ विराड् गायत्री। सप्तर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top