Loading...
ऋग्वेद मण्डल - 9 के सूक्त 29 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 29/ मन्त्र 1
    ऋषिः - नृमेधः देवता - पवमानः सोमः छन्दः - विराड्गायत्री स्वरः - षड्जः

    प्रास्य॒ धारा॑ अक्षर॒न्वृष्ण॑: सु॒तस्यौज॑सा । दे॒वाँ अनु॑ प्र॒भूष॑तः ॥

    स्वर सहित पद पाठ

    प्र । अ॒स्य॒ । धाराः॑ । अ॒क्ष॒र॒न् । वृष्णः॑ । सु॒तस्य॑ । ओज॑सा । दे॒वान् । अनु॑ । प्र॒ऽभूष॑तः ॥


    स्वर रहित मन्त्र

    प्रास्य धारा अक्षरन्वृष्ण: सुतस्यौजसा । देवाँ अनु प्रभूषतः ॥

    स्वर रहित पद पाठ

    प्र । अस्य । धाराः । अक्षरन् । वृष्णः । सुतस्य । ओजसा । देवान् । अनु । प्रऽभूषतः ॥ ९.२९.१

    ऋग्वेद - मण्डल » 9; सूक्त » 29; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 19; मन्त्र » 1

    भावार्थ -
    तू (देवान् प्रभूषतः अनु) उत्तम सामर्थ्यवान् विद्वानों और वीरों के प्रतिदिन (ओजसा) बल पराक्रम से (सुतस्य अस्य वृष्णः धाराः) अभिषिक्त हुए इस बलवान् पुरुष की (धाराः) वाणियें, आज्ञाएं (प्र अक्षरन्) मेघ से निकली जलधाराओं के समान सब के सुख के लिये निकलें। इसी प्रकार इस आत्मा की (देवान् अनु) इन्द्रिय गण के प्रति (प्र-भूषतः) प्रभुवत् इस की (धाराः) जलधारावत् ग्रहण शक्तियां इन्द्रिय प्रणालिकाओं से बाहर आती हैं।

    ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १ विराड् गायत्री। २–४, ६ निचृद् गायत्री। ५ गायत्री॥ षडृर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top