Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 65/ मन्त्र 1
    ऋषिः - भृगुर्वारुणिर्जमदग्निर्वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    हि॒न्वन्ति॒ सूर॒मुस्र॑य॒: स्वसा॑रो जा॒मय॒स्पति॑म् । म॒हामिन्दुं॑ मही॒युव॑: ॥

    स्वर सहित पद पाठ

    हि॒न्वन्ति॑ । सूर॑म् । उस्र॑यः । स्वसा॑रः । जा॒मयः॑ । पति॑म् । म॒हाम् । इन्दु॑म् । म॒ही॒युवः॑ ॥


    स्वर रहित मन्त्र

    हिन्वन्ति सूरमुस्रय: स्वसारो जामयस्पतिम् । महामिन्दुं महीयुव: ॥

    स्वर रहित पद पाठ

    हिन्वन्ति । सूरम् । उस्रयः । स्वसारः । जामयः । पतिम् । महाम् । इन्दुम् । महीयुवः ॥ ९.६५.१

    ऋग्वेद - मण्डल » 9; सूक्त » 65; मन्त्र » 1
    अष्टक » 7; अध्याय » 2; वर्ग » 1; मन्त्र » 1

    भावार्थ -
    (उस्रयः) एकत्र निवास करने वाली, (स्वसारः) बहनों के समान परस्पर प्रेम से रहने वाली, (जामयः) सन्तान उत्पन्न करने योग्य कन्याएं (महीयुवः) मान, सत्कार, आदर की आकांक्षा करती हुई, (महाम्) गुणों में महान् (इन्दुम्) चन्द्रवत् आह्लादक, हृदय में प्रेम युक्त, और ऐश्वर्यवान् पुरुष को (पतिम्) पति रूप से (हिन्वन्ति) प्राप्त किया करें, उससे पति होने की प्रार्थना किया करें।

    ऋषि | देवता | छन्द | स्वर - भृगुर्वारुणिर्जमदग्निर्वा ऋषिः। पवमानः सोमो देवता ॥ छन्द:– १, ९, १०, १२, १३, १६, १८, २१, २२, २४–२६ गायत्री। २, ११, १४, १५, २९, ३० विराड् गायत्री। ३, ६–८, १९, २०, २७, २८ निचृद् गायत्री। ४, ५ पादनिचृद् गायत्री। १७, २३ ककुम्मती गायत्री॥ त्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top