Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1012
ऋषिः - कृतयशा आङ्गिरसः देवता - पवमानः सोमः छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
0

आ꣡ व꣢च्यस्व सुदक्ष च꣣꣬म्वोः꣢꣯ सु꣣तो꣢ वि꣣शां꣢꣫ वह्नि꣣र्न꣢ वि꣣श्प꣡तिः꣢ । वृ꣣ष्टिं꣢ दि꣣वः꣡ प꣢वस्व री꣣ति꣢म꣣पो꣢꣫ जिन्व꣣न्ग꣡वि꣢ष्टये꣣ धि꣡यः꣢ ॥१०१२॥

स्वर सहित पद पाठ

आ꣢ । व꣣च्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सु꣣तः꣢ । वि꣣शा꣢म् । व꣡ह्निः꣢꣯ । न । वि꣣श्प꣡तिः꣢ । वृ꣣ष्टि꣢म् । दि꣣वः꣢ । प꣣वस्व । रीति꣢म् । अ꣣पः꣢ । जि꣡न्व꣢꣯न् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । धि꣡यः꣢꣯ ॥१०१२॥


स्वर रहित मन्त्र

आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥१०१२॥


स्वर रहित पद पाठ

आ । वच्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः । वृष्टिम् । दिवः । पवस्व । रीतिम् । अपः । जिन्वन् । गविष्टये । गो । इष्टये । धियः ॥१०१२॥

सामवेद - मन्त्र संख्या : 1012
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment

भावार्थ -
हे (सुदक्ष) उत्तम बलसम्पन्न सोम ! (विशां) प्रजाओं की (वह्निः) सुव्यवस्था का भार वहन करने हार ! आत्मन् (चम्वोः) दोनों सेनाओं के बीच (सुतः) विराजमान (विश्पतिः न) राजा के समान आप प्रजापति, परमात्मा (गविष्टये) गतिशील पशुओं, प्राणियों और पृथ्वी के समस्त जीवों के हित के लिये (अपः जिन्वन्) जलों को नीचे गिराते हुए (दिवः) अन्तरिक्ष से (रीति) अन्नों के देने हारी, विशाल (वृष्टिं) जलवृष्टि को (आवच्यस्व) प्रेरित कर और (धियः) उत्तम बुद्धियों को (पवस्व) प्रेरित कर मेघ रूप प्रजापति पक्ष में—द्यौ और पृथ्वी ‘चमू’ हैं। अध्यात्म पक्ष में—ज्ञानभूमि और कर्मभूमि, या ज्ञानेन्द्रिय और प्राणेन्द्रिय तदनुसार मस्तक के ऊपर के और नीचे के दोनों भाग चमू है। धर्ममेघ समाधि में प्रकट होने वाली ब्रह्मरस की वृष्टि और अपः=कर्म अथवा लिङ्ग शरीरमय प्राणों और धियः=ध्यानवृत्तियों को प्रेरित करता हुआ आत्मा, गौः=इन्द्रियों के हित के लिये या स्वयं वृषभरूप आत्मा के हित के लिये सोम=शुक्र कान्तिरूप में प्रकट होता है।

ऋषि | देवता | छन्द | स्वर - ऋषिः—त्रय ऋषिगणाः। २ काश्यपः ३, ४, १३ असितः काश्यपो देवलो वा। ५ अवत्सारः। ६, १६ जमदग्निः। ७ अरुणो वैतहव्यः। ८ उरुचक्रिरात्रेयः ९ कुरुसुतिः काण्वः। १० भरद्वाजो बार्हस्पत्यः। ११ भृगुर्वारुणिर्जमदग्निर्वा १२ मनुराप्सवः सप्तर्षयो वा। १४, १६, २। गोतमो राहूगणः। १७ ऊर्ध्वसद्मा कृतयशाश्च क्रमेण। १८ त्रित आप्तयः । १९ रेभसूनू काश्यपौ। २० मन्युर्वासिष्ठ २१ वसुश्रुत आत्रेयः। २२ नृमेधः॥ देवता—१-६, ११-१३, १६–२०, पवमानः सोमः। ७, २१ अग्निः। मित्रावरुणौ। ९, १४, १५, २२, २३ इन्द्रः। १० इन्द्राग्नी॥ छन्द:—१, ७ नगती। २–६, ८–११, १३, १६ गायत्री। २। १२ बृहती। १४, १५, २१ पङ्क्तिः। १७ ककुप सतोबृहती च क्रमेण। १८, २२ उष्णिक्। १८, २३ अनुष्टुप्। २० त्रिष्टुप्। स्वर १, ७ निषादः। २-६, ८–११, १३, १६ षड्जः। १२ मध्यमः। १४, १५, २१ पञ्चमः। १७ ऋषभः मध्यमश्च क्रमेण। १८, २२ ऋषभः। १९, २३ गान्धारः। २० धैवतः॥

इस भाष्य को एडिट करें
Top