Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 103
ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
0

ई꣡डि꣢ष्वा꣣ हि꣡ प्र꣢ती꣣व्याँ꣢३ य꣡ज꣢स्व जा꣣त꣡वे꣢दसम् । च꣣रिष्णु꣡धू꣢म꣣म꣡गृ꣢भीतशोचिषम् ॥१०३॥

स्वर सहित पद पाठ

ई꣡डि꣢꣯ष्व । हि । प्र꣣तीव्य꣢꣯म् । प्र꣣ति । व्य꣢꣯म् । य꣡ज꣢꣯स्व । जा꣣तवे꣡द꣢सम् । जा꣣त꣢ । वे꣣दसम् । चरिष्णु꣡धू꣢मम् । च꣣रिष्णु꣢ । धू꣣मम् । अ꣡गृ꣢꣯भीतशोचिषम् । अ꣡गृ꣢꣯भीत । शो꣣चिषम् ॥१०३॥


स्वर रहित मन्त्र

ईडिष्वा हि प्रतीव्याँ३ यजस्व जातवेदसम् । चरिष्णुधूममगृभीतशोचिषम् ॥१०३॥


स्वर रहित पद पाठ

ईडिष्व । हि । प्रतीव्यम् । प्रति । व्यम् । यजस्व । जातवेदसम् । जात । वेदसम् । चरिष्णुधूमम् । चरिष्णु । धूमम् । अगृभीतशोचिषम् । अगृभीत । शोचिषम् ॥१०३॥

सामवेद - मन्त्र संख्या : 103
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 7
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = ( जातवेदसं ) = पदार्थों का ज्ञान करने वाले ( चरिष्णु ) = व्यापक, दूरगामी ज्ञान साधनों से सम्पन्न, ( धूमम् ) = सबको कंपाने वाले, सब  के प्रवर्त्तक, ( अगृभीतशोचिषम् ) = अप्रनिहत कान्ति से सम्पन्न, कभी न बुझने वाले, अमर, ( प्रति-व्यां ) = प्रत्येक देह या पदार्थ में व्यापक आत्मस्वरूप या ब्रह्मस्वरूप अग्नि को ही, हे पुरुष ! तू ( ईडिष्व हि ) = उपासना किया कर और ( यजस्व ) = उसी को प्राप्त कर, उसी में आत्म समर्पण कर । 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - विश्वमना वैयश्वः।

छन्दः - उष्णिक्। 

इस भाष्य को एडिट करें
Top