Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 106
ऋषिः - विश्वमना वैयश्वः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
0

श्रु꣣꣬ष्ट्य꣢꣯ग्ने꣣ नव꣢स्य मे स्तो꣡म꣢स्य वीर विश्पते । नि꣢ मा꣣यि꣢न꣣स्त꣡प꣢सा र꣣क्ष꣡सो꣢ दह ॥१०६॥

स्वर सहित पद पाठ

श्रु꣣ष्टी꣢ । अ꣣ग्ने । न꣡व꣢꣯स्य । मे꣣ । स्तो꣡म꣢꣯स्य । वी꣣र । विश्पते । नि꣢ । मा꣣यि꣡नः꣢ । त꣡प꣢꣯सा । र꣣क्ष꣡सः । द꣣ह ॥१०६॥


स्वर रहित मन्त्र

श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते । नि मायिनस्तपसा रक्षसो दह ॥१०६॥


स्वर रहित पद पाठ

श्रुष्टी । अग्ने । नवस्य । मे । स्तोमस्य । वीर । विश्पते । नि । मायिनः । तपसा । रक्षसः । दह ॥१०६॥

सामवेद - मन्त्र संख्या : 106
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment

भावार्थ -

भा० = हे ( वीर ) वीर्यवन् ! हे विश्पते ! प्रजा के पालक ! ( अग्ने ) = अग्नि के समान तेजस्विन् ! ( मे ) = मेरे ( नवस्य ) = नूनन ( स्तोमस्य ) = स्तुति को ( श्रुष्टी१  ) = श्रवण करके ( मायिनः ) = माया, छल कपट आदि से युक्त, मायावी ( रक्षसः ) = राक्षसों और दुष्ट भावों को ( तपसा ) = अपने तेज से ( नि दह  ) सर्वथा भस्म कर ।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - विश्वमना: ।

छन्दः - उष्णिक्। 

इस भाष्य को एडिट करें
Top