Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 107
ऋषिः - प्रयोगो भार्गवः
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
0
प्र꣡ मꣳहि꣢꣯ष्ठाय गायत ऋ꣣ता꣡व्ने꣢ बृह꣣ते꣢ शु꣣क्र꣡शो꣢चिषे । उ꣣पस्तुता꣡सो꣢ अ꣣ग्न꣡ये꣢ ॥१०७॥
स्वर सहित पद पाठप्र꣢ । मँ꣡हि꣢꣯ष्ठाय । गा꣣यत । ऋता꣡व्ने꣢ । बृ꣣हते꣢ । शु꣣क्र꣡शो꣢चिषे । शु꣣क्र꣢ । शो꣣चिषे । उपस्तुता꣡सः꣢ । उ꣣प । स्तुता꣡सः꣢अ꣣ग्न꣡ये꣢ ॥१०७॥
स्वर रहित मन्त्र
प्र मꣳहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे । उपस्तुतासो अग्नये ॥१०७॥
स्वर रहित पद पाठ
प्र । मँहिष्ठाय । गायत । ऋताव्ने । बृहते । शुक्रशोचिषे । शुक्र । शोचिषे । उपस्तुतासः । उप । स्तुतासःअग्नये ॥१०७॥
सामवेद - मन्त्र संख्या : 107
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( मंहिष्टाय१ ) = सबसे अधिक दानशील ( ऋताब्ने ) = यज्ञ करने हारे, सत्यमय, ( बृहते ) = महान्, ( शुक्रशोचिषे ) = देदीप्यमान, कान्ति से युक्र ( अग्नये ) = प्रकाश स्वरूप, ज्ञानी परमेश्वर का हे ( उप स्तुतासः२ ) = हे स्तोतागण ! ( प्रगायत ) उत्तम रूप से कीर्तन करो।
टिप्पणी -
१०७ - १.श्रुष्टी इति स्नात्व्याश्चेति निपातितः । वलोपरछान्दसः ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - प्रयोगो भार्गवः सौभरि: काण्व: वा ।
छन्दः - ककुप् ।
इस भाष्य को एडिट करें