Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 108
ऋषिः - सौभरि: काण्व:
देवता - अग्निः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम - आग्नेयं काण्डम्
0
प्र꣡ सो अ꣢꣯ग्ने꣣ त꣢वो꣣ति꣡भिः꣢ सु꣣वी꣡रा꣢भिस्तरति꣣ वा꣡ज꣢कर्मभिः । य꣢स्य꣣ त्व꣢ꣳ स꣣ख्य꣡मावि꣢꣯थ ॥१०८॥
स्वर सहित पद पाठप्र꣢ । सः । अ꣣ग्ने । त꣡व꣢꣯ । ऊ꣣ति꣡भिः꣢ । सु꣣वी꣡रा꣢भिः । सु꣣ । वी꣡रा꣢꣯भिः । त꣣रति । वा꣡ज꣢꣯कर्मभिः । वा꣡ज꣢꣯ । क꣣र्मभिः । य꣣स्य꣢꣯ । त्वम् । स꣣ख्य꣢म् । स꣣ । ख्य꣢म् । आ꣡वि꣢꣯थ ॥१०८॥
स्वर रहित मन्त्र
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः । यस्य त्वꣳ सख्यमाविथ ॥१०८॥
स्वर रहित पद पाठ
प्र । सः । अग्ने । तव । ऊतिभिः । सुवीराभिः । सु । वीराभिः । तरति । वाजकर्मभिः । वाज । कर्मभिः । यस्य । त्वम् । सख्यम् । स । ख्यम् । आविथ ॥१०८॥
सामवेद - मन्त्र संख्या : 108
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! ( यस्य ) = जिसके ( त्वम् ) = तू ( सख्यम् ) = मैत्रीभव को ( आविथ ) = प्राप्त कर लेता है ( सः ) = वह ( तव ) = तेरे ( सुवीराभिः ) = उत्तम शक्तिसम्पन्न, ( ऊतिभिः ) = रक्षासाधनों द्वारा और ( वाजकर्मभिः ) = अन्न के उत्पादन और ज्ञान के सम्पादन और बल के कार्यों से ( तरति ) = सब विघ्नों को पार कर जाता है ।
टिप्पणी -
१०८ -‘सुवीराभिस्तिरते वाजभर्मभिः' इति ऋ० । 'सख्यमावरः' इति ऋ० । 'आवरे' इति स० सा० । वाजभर्मभिः इति पाठः शुद्धः, साम्नो 'बाजभर्मीय' इत्याम्नानात् ( अनु० )
ऋषि | देवता | छन्द | स्वर -
ऋषिः- सौभरि:।
छन्दः - ककुप् ।
इस भाष्य को एडिट करें