Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 111
ऋषिः - सौभरि: काण्व: देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
0

भ꣣द्रो꣡ नो꣢ अ꣣ग्नि꣡राहु꣢꣯तो भ꣣द्रा꣢ रा꣣तिः꣡ सु꣢भग भ꣣द्रो꣡ अ꣢ध्व꣣रः꣢ । भ꣣द्रा꣢ उ꣣त꣡ प्रश꣢꣯स्तयः ॥१११॥

स्वर सहित पद पाठ

भ꣣द्रः꣢ । नः꣣ । अग्निः꣢ । आ꣡हु꣢꣯तः । आ । हु꣣तः । भद्रा꣢ । रा꣣तिः꣢ । सु꣢भग । सु । भग । भद्रः꣢ । अ꣣ध्वरः꣢ । भ꣣द्राः꣢ । उ꣣त꣢ । प्र꣡श꣢꣯स्तयः । प्र । श꣣स्तयः ॥१११॥


स्वर रहित मन्त्र

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः । भद्रा उत प्रशस्तयः ॥१११॥


स्वर रहित पद पाठ

भद्रः । नः । अग्निः । आहुतः । आ । हुतः । भद्रा । रातिः । सुभग । सु । भग । भद्रः । अध्वरः । भद्राः । उत । प्रशस्तयः । प्र । शस्तयः ॥१११॥

सामवेद - मन्त्र संख्या : 111
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = ( नः ) = हमारा ( आहुतः ) = भली प्रकार उपासित, ( अग्नि: ) = परमेश्वर ( भद्रः ) = हमारे कल्याण के लिये हो । हे ( सुभग ) = उत्तम ऐश्वर्यवान् अग्ने ! परमेश्वर ! ( रातिः ) = हमारा दिया दान हमें ( भद्रा ) = कल्याणकारी सुखकारी हो । हमारा ( अध्वरः ) = हिंसा रहित कार्य, यज्ञ भी ( भद्रः ) = कल्याणकारी सुख शान्ति और ऐश्वर्य का दायक हो, ( उत् ) = और ( प्रशस्तयः ) = हमारे संकीर्त्तन आदि भी ( भद्रा ) = कल्याणकारी सुखप्रद हों ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - सौभरि: ।

छन्दः - ककुप् । 

इस भाष्य को एडिट करें
Top