Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 115
ऋषिः - शंयुर्बार्हस्पत्यः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
त꣡द्वो꣢ गाय सु꣣ते꣡ सचा꣢꣯ पुरुहू꣣ता꣢य꣣ स꣡त्व꣢ने । शं꣢꣫ यद्गवे꣣ न꣢ शा꣣कि꣡ने꣢ ॥११५॥
स्वर सहित पद पाठत꣢त् । वः꣣ । गाय । सुते꣢ । स꣡चा꣢꣯ । पु꣣रुहूता꣡य꣣ । पु꣣रु । हूता꣡य꣢ । स꣡त्व꣢꣯ने । शम् । यत् । ग꣡वे꣢꣯ । न꣢ । शा꣣कि꣡ने꣢ ॥११५॥
स्वर रहित मन्त्र
तद्वो गाय सुते सचा पुरुहूताय सत्वने । शं यद्गवे न शाकिने ॥११५॥
स्वर रहित पद पाठ
तत् । वः । गाय । सुते । सचा । पुरुहूताय । पुरु । हूताय । सत्वने । शम् । यत् । गवे । न । शाकिने ॥११५॥
सामवेद - मन्त्र संख्या : 115
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे मनुष्यो ! ( वः ) = तुम लोग ( सत्वने१ ) = वीर्यवान्, सत्यस्व रूप सदा विद्यमान रहने वाले ( पुरुहूताय२ ) = इन्द्रियगण, प्रजाओं और मनुष्यों द्वारा ज्ञान धन और भक्ति द्वारा पूजित ( गवे ) = गौ, पृथ्वी और वेदवाणी के लिये ( शाकिने ) = शक्तिमान् राजा, बैल या किसान के समान ( यत् ) = जो ( शं ) = कल्याणकारी है ( तत् ) = उस इन्द्र का ( सुते ) = अपने यज्ञ में ( सचा ) = एक साथ मिलकर ( गायत ) = कीर्तन करो ।
टिप्पणी -
१. सत्वने 'शत्रूणां सादयित्रे' सा० । सद्-सत्यं तद्वते ।
२. पुरु इति इन्द्रियनम् । द० उ ०
ऋषि | देवता | छन्द | स्वर -
ऋषिः - शंयुर्बार्हस्पत्यः।
छन्दः - गायत्री।
इस भाष्य को एडिट करें