Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 115
ऋषिः - शंयुर्बार्हस्पत्यः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

त꣡द्वो꣢ गाय सु꣣ते꣡ सचा꣢꣯ पुरुहू꣣ता꣢य꣣ स꣡त्व꣢ने । शं꣢꣫ यद्गवे꣣ न꣢ शा꣣कि꣡ने꣢ ॥११५॥

स्वर सहित पद पाठ

त꣢त् । वः꣣ । गाय । सुते꣢ । स꣡चा꣢꣯ । पु꣣रुहूता꣡य꣣ । पु꣣रु । हूता꣡य꣢ । स꣡त्व꣢꣯ने । शम् । यत् । ग꣡वे꣢꣯ । न꣢ । शा꣣कि꣡ने꣢ ॥११५॥


स्वर रहित मन्त्र

तद्वो गाय सुते सचा पुरुहूताय सत्वने । शं यद्गवे न शाकिने ॥११५॥


स्वर रहित पद पाठ

तत् । वः । गाय । सुते । सचा । पुरुहूताय । पुरु । हूताय । सत्वने । शम् । यत् । गवे । न । शाकिने ॥११५॥

सामवेद - मन्त्र संख्या : 115
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = हे मनुष्यो ! ( वः ) = तुम लोग ( सत्वने१  ) = वीर्यवान्, सत्यस्व रूप सदा विद्यमान रहने वाले ( पुरुहूताय२   ) = इन्द्रियगण, प्रजाओं और मनुष्यों द्वारा ज्ञान धन और भक्ति द्वारा पूजित ( गवे ) = गौ, पृथ्वी और वेदवाणी के लिये ( शाकिने ) = शक्तिमान् राजा, बैल या किसान के समान ( यत् ) = जो ( शं ) = कल्याणकारी है ( तत् ) = उस इन्द्र का ( सुते ) = अपने यज्ञ में ( सचा ) = एक साथ मिलकर ( गायत ) = कीर्तन करो ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - शंयुर्बार्हस्पत्यः। 

छन्दः - गायत्री। 

इस भाष्य को एडिट करें
Top