Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 122
ऋषिः - गोषूक्त्यश्वसूक्तिनौ काण्वायनौ
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
य꣡दि꣢न्द्रा꣣हं꣢꣫ यथा꣣ त्व꣡मीशी꣢꣯य꣣ व꣢स्व꣣ ए꣢क꣣ इ꣢त् । स्तो꣣ता꣢ मे꣣ गो꣡स꣢खा स्यात् ॥१२२॥
स्वर सहित पद पाठय꣢त् । इ꣣न्द्र । अह꣢म् । य꣡था꣢꣯ । त्वम् । ई꣡शी꣢꣯य । व꣡स्वः꣢꣯ । ए꣡कः꣢ । इत् । स्तो꣣ता꣢ । मे꣣ । गो꣡सखा꣢꣯ । गो । स꣣खा । स्यात् ॥१२२॥
स्वर रहित मन्त्र
यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् । स्तोता मे गोसखा स्यात् ॥१२२॥
स्वर रहित पद पाठ
यत् । इन्द्र । अहम् । यथा । त्वम् । ईशीय । वस्वः । एकः । इत् । स्तोता । मे । गोसखा । गो । सखा । स्यात् ॥१२२॥
सामवेद - मन्त्र संख्या : 122
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 1;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे इन्द्र ! ( यथा ) = जिस प्रकार ( त्वम् ) = तू ( एक इत् ) = अकेला ही ( वस्त्र ) = धन, विभूति, ज्ञान, जीवन शक्ति को ( ईशीय ) = वश करता है उसी प्रकार ( यद् ) = यदि ( अहं ) = मैं जीव भी अपनी इन्द्रियों और वसुरूप प्राणों को वश करने में समर्थ होजाऊं तो ( गोसखा ) = इन्दिया के समान ही ख्याति से सम्पन्न यह ( मे ) = मेरा आत्मा भी ( स्तोता ) = इस ईश्वर महान् आत्मा की स्तुति करने वाला ( स्यात् ) = होजाय ।
टिप्पणी -
१२२ – 'गोसखा' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - गोषूक्त्यश्वसूक्तिनौ ।
छन्दः - गायत्री।
इस भाष्य को एडिट करें