Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1251
ऋषिः - जेता माधुच्छन्दसः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
0
त्वं꣢ व꣣ल꣢स्य꣣ गो꣢म꣣तो꣡ऽपा꣢वरद्रिवो꣣ बि꣡ल꣢म् । त्वां꣢ दे꣣वा꣡ अबि꣢꣯भ्युषस्तु꣣ज्य꣡मा꣢नास आविषुः ॥१२५१॥
स्वर सहित पद पाठत्वम् । व꣣ल꣡स्य꣢ । गो꣡म꣢꣯तः । अ꣡प꣢꣯ । अ꣣वः । अद्रिवः । अ । द्रिवः । बि꣡ल꣢꣯म् । त्वाम् । दे꣣वाः꣢ । अ꣡बि꣢꣯भ्युषः । अ । बि꣣भ्युषः । तुज्य꣡मा꣢नासः । आ꣣विषुः ॥१२५१॥
स्वर रहित मन्त्र
त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥१२५१॥
स्वर रहित पद पाठ
त्वम् । वलस्य । गोमतः । अप । अवः । अद्रिवः । अ । द्रिवः । बिलम् । त्वाम् । देवाः । अबिभ्युषः । अ । बिभ्युषः । तुज्यमानासः । आविषुः ॥१२५१॥
सामवेद - मन्त्र संख्या : 1251
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 9; सूक्त » 3; मन्त्र » 2
Acknowledgment
विषय - missing
भावार्थ -
हे (अद्रिवः) दीर्ण या विनाश न होने वाले अविनाशी स्वरूप वाले आत्मन् ! (त्वं) तू (गोमतः) इन्द्रियों से युक्त (बलस्य) प्राण के (बिलम्) प्रवेशस्थान शरीर बन्धन को (अप अवः) खोल देता है, (देवः) समस्त अग्नि आदि देव (अषिभ्युषः) तेरी रक्षा में भय न करते हुए (तुज्यमानासः) पीड़ित होकर अथवा तुझ से ही शक्ति प्राप्त करते हुए। (त्वां) तेरे पास (आ अविषुः) शरण में प्राप्त होते हैं।
जैसा ऐतरेयोपनिषद् में—“ता एता देवताः सृष्टा अस्मिन् महत्यर्णवे प्रापतन्...ता एनमब्रुवन् आयतनं नः प्रजानीहि...ताभ्यः पुरुषमानयत्। ता अब्रुवन् सुकृतं वतेति पुरुषो वाव सुकृतम्। ताः अब्रवीद् यथायतनं प्रविशतेति॥ ३॥ अग्निर्वाग् भूत्वा मुखं प्राविशद् वायुः प्राणो भूत्वा नासिके प्राविशद् आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशद्।” इत्यादि समस्त देवताओं को पुरुष शरीर में प्रविष्ट कराकर आत्मा इन्द्रस्वरूप स्वयं नानूव द्वार से प्रविष्ट होगया। “स एतमेव सीमानं विदार्य एतया द्वारा प्रापद्यत। सैषा विदृत्तिर्नामद्वास्तदेतन्नान्दनम्।” इत्यादि प्रकरण में इस मन्त्र का रहस्य खोला गया है। (ऐतरेय उप० अ० १। ख० २। ३)।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
इस भाष्य को एडिट करें