Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 133
ऋषिः - त्रिशोकः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
आ꣢ घा꣣ ये꣢ अ꣣ग्नि꣢मि꣣न्ध꣡ते꣢ स्तृ꣣ण꣡न्ति꣢ ब꣣र्हि꣡रा꣢नु꣣ष꣢क् । ये꣢षा꣣मि꣢न्द्रो꣣ यु꣢वा꣣ स꣡खा꣢ ॥१३३॥
स्वर सहित पद पाठआ꣢ । घा꣣ । ये꣢ । अ꣣ग्नि꣢म् । इ꣣न्ध꣡ते꣢ । स्तृ꣣ण꣡न्ति꣢ । ब꣣र्हिः꣢ । अ꣣नुष꣢क् । अ꣣नु । स꣢क् । ये꣡षा꣢꣯म् । इ꣡न्द्रः꣢꣯ । यु꣡वा꣢꣯ । स꣡खा꣢꣯ । स । खा꣣ । ॥१३३॥
स्वर रहित मन्त्र
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् । येषामिन्द्रो युवा सखा ॥१३३॥
स्वर रहित पद पाठ
आ । घा । ये । अग्निम् । इन्धते । स्तृणन्ति । बर्हिः । अनुषक् । अनु । सक् । येषाम् । इन्द्रः । युवा । सखा । स । खा । ॥१३३॥
सामवेद - मन्त्र संख्या : 133
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 9
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 2;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( ये ) = जो विद्वान् लोग ( अग्निम् ) = ज्ञानवान् आत्मा को ( इन्धते ) = प्रज्वलित करते हैं और ( येषां ) = जिनका ( युवा ) = अजर,अमर, सदा तरुण, अक्षय बल वाला ( इन्द्रः ) = आत्मा ( सखा ) = मित्र हैं। वे ( आनुषक् ) = निरन्तर ( बर्हि:१ ) = अपने कर्मबन्धन, देह को ( स्तृणन्ति२ ) = काट डालते हैं। आत्मा के ज्ञान और प्राण दोनों स्वरूपों को जान लेने वाले विद्वान् कर्मबन्धन से मुक्त होजाते हैं ।
'बर्हि ' धान्य को कहते हैं। देह की उपमा उपनिषदों में धान्य और वृक्ष से दी हैं । जैसे १ 'सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ' ( काठकम् ) २. 'ऊर्ध्वमूल अवाक्शाख एषोऽश्वत्थः सनातनः ।' 'अहं' वृक्षस्य रोरिवा' (तै० उ० ) ।
टिप्पणी -
१. बृहेर्नलोपश्च वृद्धि वृद्धौ यस्य त्रिवात्ववृत बहिः, ऋ० ८ । १०२ । ४ अत्रापि बर्हि: शरीरं त्रिधातुजं वर्णितम् । यथा भागवते'यस्यात्मबुद्धिः कुणपे त्रिघातौ ०' इत्यादि ।
२. वृश्चति , कृत्तति , स्तृणात्यादयः पर्याया धातवः सर्वे वधकर्माणः । नि० २ ॥ १९ ॥
ऋषि | देवता | छन्द | स्वर -
ऋषिः - त्रिशोकः ।
छन्दः - गायत्री।
इस भाष्य को एडिट करें