Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 139
ऋषिः - मेधातिथिः काण्वः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
सो꣣मा꣢ना꣣ꣳ स्व꣡र꣢णं कृणु꣣हि꣡ ब्र꣢ह्मणस्पते । क꣣क्षी꣡व꣢न्तं꣣ य꣡ औ꣢शि꣣जः꣢ ॥१३९॥
स्वर सहित पद पाठसो꣣मा꣡ना꣢म् । स्व꣡र꣢꣯णम् । कृ꣣णुहि꣢ । ब्र꣣ह्मणः । पते । कक्षी꣡व꣢न्तम् । यः । औ꣣शिजः꣢ ॥१३९॥
स्वर रहित मन्त्र
सोमानाꣳ स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥१३९॥
स्वर रहित पद पाठ
सोमानाम् । स्वरणम् । कृणुहि । ब्रह्मणः । पते । कक्षीवन्तम् । यः । औशिजः ॥१३९॥
सामवेद - मन्त्र संख्या : 139
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( ब्रह्मणः पते ) ब्रह्मणस्पते ! ज्ञानिन् ! ( सोमानां ) = ज्ञानों के योगसाधन से प्राप्त अनुभवों या रसों को प्राप्त करने के लिये ( कक्षीवन्तं ) = कक्ष , छाती में रहने वाले या प्रसिद्ध प्राण को ( स्वरणं ) = सुख से गमन करने वाला एवं ( देदीप्यमान ) = बलसम्पन्न ( कृणुहि ) = कर ( यः ) = जो प्राण ( औशिजः ) = वश द्वारा साध लिया गया है ।
इस प्रकरण को तैत्तिरीयशाखा में इस प्रकार स्पष्ट किया है - "सोमं स्वरणमित्याह सोमपीथमेव अवरुन्धे । कृणुहि ब्रह्मणस्पते इत्याह ब्रह्मवर्चसमेवावरुन्धे इत्याह ।” अर्थात् ब्रह्मवर्चस्वी ब्रह्मणस्पति है । उसको ज्ञान में प्रखरता प्राप्त करने का उपदेश है। इसी प्रकार 'कक्षीधान्' के विषय में यास्क कहते हैं कक्षीवान् कक्ष्यावान् । उशिग् वष्टेः कान्तिकर्म॑णः । (नि० ६। ३। १। ) कक्षो गाहतेः क्सः इति नामकरणः । ख्यातेर्वा अनर्थकोऽभ्यासः । किमस्मिन् ख्यानमिति कषतेर्वा तत्सामान्यान्मनुष्य कक्षः । (नि० २ । १ । ५ )” इस प्रकार कक्षीवान्, ज्ञानवान् ख्यातिमान् सहायवान् । औशिज=कान्तिसम्पन्न या कामनासम्पन्न । कक्षा=मनुष्य या प्राणी की कोखें । उनमें निवास करने वाला कक्षीवान् है । और वही शरीर में जठराग्नि के बल से उत्पन्न होने के कारण 'औशिज' कहाता है। ज्ञानी पुरुष उसको ज्ञान और योगसाधनों द्वारा स्वरण =अधिक शक्ति सम्पन्न, बलवान्, देदीव्यमान करें ।
टिप्पणी -
१३९ -'सोमानं ' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मेधातिथिः ।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें