Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 14
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
3
उ꣡प꣢ त्वाग्ने दि꣣वे꣡दि꣢वे꣣ दो꣡षा꣢वस्तर्धि꣣या꣢ व꣣य꣢म् । न꣢मो꣣ भ꣡र꣢न्त꣣ ए꣡म꣢सि ॥१४॥
स्वर सहित पद पाठउ꣡प꣢꣯ । त्वा꣣ । अग्ने । दिवे꣡दि꣢वे । दि꣣वे꣢ । दि꣣वे । दो꣡षा꣢꣯वस्तः । दो꣡षा꣢꣯ । व꣣स्तः । धिया꣢ । व꣣य꣢म् । न꣡मः꣢꣯ । भ꣡र꣢꣯न्तः । आ । इ꣣मसि ॥१४॥
स्वर रहित मन्त्र
उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥१४॥
स्वर रहित पद पाठ
उप । त्वा । अग्ने । दिवेदिवे । दिवे । दिवे । दोषावस्तः । दोषा । वस्तः । धिया । वयम् । नमः । भरन्तः । आ । इमसि ॥१४॥
सामवेद - मन्त्र संख्या : 14
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 2;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे अग्ने ! ( दिवे दिवे ) प्रतिदिन (दोषा१ वस्तः ) = सायं प्रातः, दिन रात ( वयम् ) = हम सब लोग ( धिया ) = अपनी बुद्धि द्वारा और कर्म द्वारा ( नमो भरन्त: ) = नमस्कार करते हुए या यज्ञ की हवि प्रस्तुत करते हुए ( त्वा ) = तुझको ( एमसि ) = प्राप्त होते हैं ।
टिप्पणी -
१ "१ - ?"
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मधुच्छन्दा:
छन्द: - गायत्री