Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 140
ऋषिः - श्रुतकक्षः आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
बो꣡ध꣢न्मना꣣ इ꣡द꣢स्तु नो वृत्र꣣हा꣡ भूर्या꣢꣯सुतिः । शृ꣣णो꣡तु꣢ श꣣क्र꣢ आ꣣शि꣡ष꣢म् ॥१४०॥
स्वर सहित पद पाठबो꣡ध꣢꣯न्मनाः । बो꣡ध꣢꣯त् । म꣣नाः । इ꣢त् । अ꣣स्तु । नः । वृत्रहा꣢ । वृ꣣त्र । हा꣢ । भू꣡र्या꣢꣯सुतिः । भू꣡रि꣢꣯ । आ꣣सुतिः । शृणो꣡तु꣢ । श꣣क्रः꣢ । आ꣣शि꣡ष꣢म् । आ꣣ । शि꣡ष꣢꣯म् ॥१४०॥
स्वर रहित मन्त्र
बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः । शृणोतु शक्र आशिषम् ॥१४०॥
स्वर रहित पद पाठ
बोधन्मनाः । बोधत् । मनाः । इत् । अस्तु । नः । वृत्रहा । वृत्र । हा । भूर्यासुतिः । भूरि । आसुतिः । शृणोतु । शक्रः । आशिषम् । आ । शिषम् ॥१४०॥
सामवेद - मन्त्र संख्या : 140
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 3;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( नः ) = हमारा ( शक्रः ) = शक्तिशाली आत्मा ( वृत्रहा ) = तामस आवरणों का नाश करने वाला ( भूर्यासुतिः ) = अति अधिक समाहित वृत्ति वाला होकर, ( बोधन्मनाः ) = ज्ञानशील चित्त वाला ( इत् ) = ही ( अस्तु ) = हो। और वह ( आशिषम् ) = आशीर्वाद, उत्तम कामना को ( शृणोतु ) = सुने ।
टिप्पणी -
१४० - 'बोधिन्मना' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - श्रुतकक्षः ।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें