Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 159
ऋषिः - इरिम्बिठिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣣यं꣡ त꣢ इन्द्र꣣ सो꣢मो꣣ नि꣡पू꣢तो꣣ अ꣡धि꣢ ब꣣र्हि꣡षि꣢ । ए꣡ही꣢म꣣स्य꣢꣫ द्रवा꣣ पि꣡ब꣢ ॥१५९॥

स्वर सहित पद पाठ

अ꣣य꣢म् । ते꣣ । इन्द्र । सो꣡मः꣢꣯ । नि꣡पू꣢꣯तः । नि । पू꣣तः । अ꣡धि꣢꣯ । ब꣣र्हि꣡षि꣢ । आ । इ꣣हि । ईम् । अस्य꣢ । द्र꣡व꣢꣯ । पि꣡ब꣢꣯ ॥१५९॥


स्वर रहित मन्त्र

अयं त इन्द्र सोमो निपूतो अधि बर्हिषि । एहीमस्य द्रवा पिब ॥१५९॥


स्वर रहित पद पाठ

अयम् । ते । इन्द्र । सोमः । निपूतः । नि । पूतः । अधि । बर्हिषि । आ । इहि । ईम् । अस्य । द्रव । पिब ॥१५९॥

सामवेद - मन्त्र संख्या : 159
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

भावार्थ -

भा० = हे ( इन्द्र ) = आत्मन् ! ( अयं ) = यह ( सोमः ) = सोम, ज्ञान ( ते ) = तेरे लिये ( अधि बर्हिषि ) = प्रति यज्ञ और प्रति देह में ( निषूतः ) = प्रत्यक्षादि प्रमाणों द्वारा संशोधित संस्कृत किया जाता है। ( ईम् ) = इस समय ( अस्य ) = इसके पान करने के लिये ( एहि ) = आ और ( द्रव ) = शीघ्र आ , ( पिब ) = पान कर।

बर्हिः, यज्ञः, धान्यम्, कुशाः शरीरम्, अन्तरिक्षम् ये इत्यादि पर्याय हैं ।

ऋषि | देवता | छन्द | स्वर -

ऋषिः - इरिमिठि: ।

देवता - इन्द्रः। 

इस भाष्य को एडिट करें
Top