Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 172
ऋषिः - वामदेवो गौतमः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

ये꣢ ते꣣ प꣡न्था꣢ अ꣣धो꣢ दि꣣वो꣢꣫ येभि꣣꣬र्व्य꣢꣯श्व꣣मै꣡र꣢यः । उ꣣त꣡ श्रो꣢षन्तु नो꣣ भु꣡वः꣢ ॥१७२॥

स्वर सहित पद पाठ

ये꣢ । ते꣣ । प꣡न्थाः꣢꣯ । अ꣣धः꣢ । दि꣣वः꣢ । ये꣡भिः꣢꣯ । व्य꣢श्वम् । वि । अ꣣श्वम् । ऐ꣡र꣢꣯यः । उ꣣त꣢ । श्रो꣣षन्तु । नः । भु꣡वः꣢꣯ ॥१७२॥


स्वर रहित मन्त्र

ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः । उत श्रोषन्तु नो भुवः ॥१७२॥


स्वर रहित पद पाठ

ये । ते । पन्थाः । अधः । दिवः । येभिः । व्यश्वम् । वि । अश्वम् । ऐरयः । उत । श्रोषन्तु । नः । भुवः ॥१७२॥

सामवेद - मन्त्र संख्या : 172
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 3; मन्त्र » 8
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 6;
Acknowledgment

भावार्थ -

भा० = हे इन्द्र  ! आत्मन् ! ( ये ) = जो ( पन्थाः ) = मार्ग ( ते ) = तेरे ( दिवः अधः ) = द्यौलोक, ब्रह्माण्ड, मस्तक कपाल के नीचे हैं ( येभिः ) = जिन्हों से ( व्यश्वम् ) = नाना प्रकार के अश्वों, इन्द्रियों को ( ऐरयः ) = प्रेरित करता है वे और ( नः भुवः ) = हमारे प्राण या कर्मेन्द्रिय ( उत ) = भी ( श्रोषन्तु ) = तेरी आज्ञा को सुनते हैं।

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - वामदेव:।

देवता - इन्द्रः। 

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top