Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 175
ऋषिः - देवजामयः इन्द्रमातरः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
ई꣣ङ्ख꣡य꣢न्तीरप꣣स्यु꣢व꣣ इ꣡न्द्रं꣢ जा꣣त꣡मुपा꣢꣯सते । व꣣न्वाना꣡सः꣢ सु꣣वी꣡र्य꣢म् ॥१७५॥
स्वर सहित पद पाठई꣣ङ्ख꣡य꣢न्तीः । अ꣣पस्यु꣡वः꣢ । इ꣡न्द्र꣢꣯म् । जा꣣त꣢म् । उ꣡प꣢꣯ । आ꣣सते । वन्वाना꣡सः꣢ । सु꣣वी꣡र्य꣢म् । सु꣣ । वी꣡र्य꣢꣯म् ॥१७५॥
स्वर रहित मन्त्र
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते । वन्वानासः सुवीर्यम् ॥१७५॥
स्वर रहित पद पाठ
ईङ्खयन्तीः । अपस्युवः । इन्द्रम् । जातम् । उप । आसते । वन्वानासः । सुवीर्यम् । सु । वीर्यम् ॥१७५॥
सामवेद - मन्त्र संख्या : 175
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 7;
Acknowledgment
विषय - "Missing"
भावार्थ -
भा० = ( ईंखयन्तीः ) = गतिशील, ज्ञानशील ( अपस्युवः ) = कर्म करने की इच्छावाली इन्द्रियां ( जातं ) = प्रकट हुए ( सुवीर्यम् ) = उत्तम बलशाली ( इन्द्रम् ) = आत्मा को ( वन्वानास: ) = भजन करती हुई या उसको प्राप्त करती हुई ( उपासते ) = उसकी उपासना करती है ।
सायण ने इन्द्र -माताओं पर यह मंत्र लगाया है। इन्द्र आत्मा के माता, प्रमा के साधन इन्द्रियां ही यहां अभिप्रेत है। जैसा ऐतरेयारण्यक में लिखा है—— इन्द्रियें ’ कहा करती हैं “तव उप स्मसि” तेरी ही हैं। इत्यादि ।
टिप्पणी -
१७५–'भेजानासः सुवीर्यम्' इति ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - इन्द्रमातरो देवजामयः।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें