Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1764
ऋषिः - अवत्सारः काश्यपः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
0

स꣢ नो꣣ वि꣡श्वा꣢ दि꣣वो꣢꣫ वसू꣣तो꣡ पृ꣢थि꣣व्या꣡ अधि꣢꣯ । पु꣣नान꣡ इ꣢न्द꣣वा꣡ भ꣢र ॥१७६४॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । वि꣡श्वा꣢꣯ । दि꣣वः꣢ । व꣡सु꣢꣯ । उ꣣त꣢ । उ꣢ । पृथिव्याः꣢ । अ꣡धि꣢꣯ । पु꣣नानः꣢ । इ꣣न्दो । आ꣡ । भ꣢र ॥१७६४॥


स्वर रहित मन्त्र

स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर ॥१७६४॥


स्वर रहित पद पाठ

सः । नः । विश्वा । दिवः । वसु । उत । उ । पृथिव्याः । अधि । पुनानः । इन्दो । आ । भर ॥१७६४॥

सामवेद - मन्त्र संख्या : 1764
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 18; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 19; खण्ड » 5; सूक्त » 3; मन्त्र » 4
Acknowledgment

भावार्थ -
हे इन्दो ! सोम ! ऐश्वर्यवन् ! परमात्मन् ! (सः) वह तू (नः) हमें (दिवः) द्यौलोक के (उत उ) और (पृथिव्याः अधि) पृथिवी पर के (विश्वा वसू) समस्त पदार्थों को (पुनानः) पवित्र करता हुआ (नः) हमारे लिये (आ भर) प्राप्त करा। उक्त चारों मन्त्र परमात्मा पक्ष में भी स्पष्ट है। (१) (असश्चतः ते धारा दिवो वृष्टयो न सहस्रिणं वाजं अच्छ) हे ईश्वर तुझ असङ्ग परम पुरुष की धारणपोषणकारी शक्तियां सहस्रों धनों से युक्त अन्न को दान करती हैं। (२) (प्रियाणि विश्वा काव्यानि चक्षाणः आयुधा तुंजानः हरि अमि अर्षति) मनोहर समस्त लोकों को देखता हुआ अपने बल से विघ्नों का नाश करता हुआ परमेश्वर सर्वत्र व्यापक है। (३) (स आयुभिर्ममृजानः इभो राजा इव सुव्रतः श्येनो न वंसु सीदति) पुरुषों द्वारा हृदय में स्वच्छरूप में साक्षात् करने योग्य वह अभयरूप उत्तम कर्मों को सम्पादक परमेश्वर राजा के समान और आत्मा के समान सब लोकों में विराजमान है। (४) चतुर्थ स्पष्ट है।

ऋषि | देवता | छन्द | स्वर - ऋषिः–१ विरूप आंङ्गिरसः। २, १८ अवत्सारः। ३ विश्वामित्रः। ४ देवातिथिः काण्वः। ५, ८, ९, १६ गोतमो राहूगणः। ६ वामदेवः। ७ प्रस्कण्वः काण्वः। १० वसुश्रुत आत्रेयः। ११ सत्यश्रवा आत्रेयः। १२ अवस्युरात्रेयः। १३ बुधगविष्ठिरावात्रेयौ। १४ कुत्स आङ्गिरसः। १५ अत्रिः। १७ दीर्घतमा औचथ्पः। देवता—१, १०, १३ अग्निः। २, १८ पवमानः सोमः। ३-५ इन्द्रः। ६, ८, ११, १४, १६ उषाः। ७, ९, १२, १५, १७ अश्विनौ॥ छन्दः—१, २, ६, ७, १८ गायत्री। ३, ५ बृहती। ४ प्रागाथम्। ८,९ उष्णिक्। १०-१२ पङ्क्तिः। १३-१५ त्रिष्टुप्। १६, १७ जगती॥ स्वरः—१, २, ७, १८ षड्जः। ३, ४, ५ मध्यमः। ८,९ ऋषभः। १०-१२ पञ्चमः। १३-१५ धैवतः। १६, १७ निषादः॥

इस भाष्य को एडिट करें
Top