Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1863
ऋषिः - पायुर्भारद्वाजः देवता - इषवः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
0

अ꣡व꣢सृष्टा꣣ प꣡रा꣢ पत꣣ श꣡र꣢व्ये꣣ ब्र꣡ह्म꣢सꣳशिते । ग꣢च्छा꣣मि꣢त्रा꣣न्प्र꣡ प꣢द्यस्व꣣ मा꣢꣫मीषां꣣ कं꣢ च꣣ नो꣡च्छि꣢षः ॥१८६३॥

स्वर सहित पद पाठ

अ꣡व꣢꣯ । सृ꣣ष्टा । प꣡रा꣢꣯ । प꣣त । श꣡र꣢꣯व्ये । ब्र꣡ह्म꣢꣯शꣳसिते । ब्र꣡ह्म꣢꣯ । श꣣ꣳसिते । ग꣡च्छ꣢꣯ । अ꣣मि꣡त्रा꣢न् । अ꣣ । मि꣡त्रा꣢꣯न् । प्र । प꣣द्यस्व । मा꣢ । अ꣣मी꣡षा꣢म् । कम् । च꣣ । न꣢ । उत् । शि꣣षः ॥१८६३॥


स्वर रहित मन्त्र

अवसृष्टा परा पत शरव्ये ब्रह्मसꣳशिते । गच्छामित्रान्प्र पद्यस्व मामीषां कं च नोच्छिषः ॥१८६३॥


स्वर रहित पद पाठ

अव । सृष्टा । परा । पत । शरव्ये । ब्रह्मशꣳसिते । ब्रह्म । शꣳसिते । गच्छ । अमित्रान् । अ । मित्रान् । प्र । पद्यस्व । मा । अमीषाम् । कम् । च । न । उत् । शिषः ॥१८६३॥

सामवेद - मन्त्र संख्या : 1863
(कौथुम) उत्तरार्चिकः » प्रपाठक » 9; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 5; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 21; खण्ड » 1; सूक्त » 5; मन्त्र » 3
Acknowledgment

भावार्थ -
हे इषो ! हे (शरव्ये) शरकाण्ड के बने बाण ! हे (ब्रह्मसं संशिते) मन्त्र द्वारा तीक्ष्ण किये गये ! (अवसृष्टा) तू छोड़ी जाकर (परापत) दूर जा। और (अमित्रान्) शत्रुओं को (प्र पद्यस्व) पहुंच और (अमीषां) उनमें से (कंचन) किसी को भी (मा) मत (उच्छिषः) बचा रहने दे। अध्यात्मपक्ष में—हे (शरव्ये) अज्ञान के नाश करने वाली, हे (ब्रह्मसंशिते) ब्रह्मज्ञान या ब्रह्मोपासना से तीक्ष्ण की हुई आत्मशक्ते ! (अवसृष्टा) युक्त होकर (परा) इस देहबन्धन से दूर मोक्षधाम में (पत) चली जा और (गच्छ) ज्ञान प्राप्त कर, (अमित्रान्) मोहादि शत्रुओं और बाधक अन्तरायों को भी (प्रपद्यस्व) प्राप्त कर। (अमीषां) उनमें से भी (कंचन) किसी एक को भी (मा-उच्छिपः) शेष न रहने दे। तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः। तदेत्सत्यं तदमृतं तद् वेद्धव्यं सोम्य विद्धि॥ धनुगृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं संघयीत। आयम्य तद् भागवतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि॥ प्रणवो धनुः शरो ह्मात्मा ब्रह्म तल्लक्ष्यमुच्यते। अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत्॥ (मुण्डक २। ३, ३, ४) मुण्डक उपनिषद् में ब्रह्म को वेधन योग्य लक्ष्य मानकर उसको वेध करने के लिये औपनिषद्, ब्रह्मविद्यामय धनुष्, उपासना की शाण पर चढ़ा आत्मा रूप बाण और प्रणव ओंकार रूप धनुष् से निष्प्रमाद होकर छोड़ने पर ब्रह्ममय होजाने का उपदेश किया है।

ऋषि | देवता | छन्द | स्वर - ऋषिः—१—४ अप्रतिरथ एन्द्रः। ५ अप्रतिरथ ऐन्द्रः प्रथमयोः पायुर्भारद्वाजः चरमस्य। ६ अप्रतिरथः पायुर्भारद्वाजः प्रजापतिश्च। ७ शामो भारद्वाजः प्रथमयोः। ८ पायुर्भारद्वाजः प्रथमस्य, तृतीयस्य च। ९ जय ऐन्द्रः प्रथमस्य, गोतमो राहूगण उत्तरयोः॥ देवता—१, ३, ४ आद्योरिन्द्रः चरमस्यमस्तः। इन्द्रः। बृहस्पतिः प्रथमस्य, इन्द्र उत्तरयोः ५ अप्वा प्रथमस्य इन्द्रो मरुतो वा द्वितीयस्य इषवः चरमस्य। ६, ८ लिंगोक्ता संग्रामाशिषः। ७ इन्द्रः प्रथमयोः। ९ इन्द्र: प्रथमस्य, विश्वेदेवा उत्तरयोः॥ छन्दः—१-४,९ त्रिष्टुप्, ५, ८ त्रिष्टुप प्रथमस्य अनुष्टुवुत्तरयोः। ६, ७ पङ्क्तिः चरमस्य, अनुष्टुप् द्वयोः॥ स्वरः–१–४,९ धैवतः। ५, ८ धैवतः प्रथमस्य गान्धारः उत्तरयोः। ६, ७ पञ्चमः चरमस्य, गान्धारो द्वयोः॥

इस भाष्य को एडिट करें
Top