Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 188
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
अ꣣या꣢ धि꣣या꣡ च꣢ गव्य꣣या꣡ पु꣢꣯रुणामन्पुरुष्टुत । य꣡त्सोमे꣢꣯सोम꣣ आ꣡भु꣢वः ॥१८८॥
स्वर सहित पद पाठअ꣣या꣢ । धि꣣या꣢ । च꣣ । गव्यया꣢ । पु꣡रु꣢꣯णामन् । पु꣡रु꣢꣯ । ना꣣मन् । पुरुष्टुत । पुरु । स्तुत । य꣢त् । सो꣡मे꣢꣯सोमे । सो꣡मे꣢꣯ । सो꣣मे । आ꣡भु꣢꣯वः । आ꣣ । अ꣡भु꣢꣯वः ॥१८८॥
स्वर रहित मन्त्र
अया धिया च गव्यया पुरुणामन्पुरुष्टुत । यत्सोमेसोम आभुवः ॥१८८॥
स्वर रहित पद पाठ
अया । धिया । च । गव्यया । पुरुणामन् । पुरु । नामन् । पुरुष्टुत । पुरु । स्तुत । यत् । सोमेसोमे । सोमे । सोमे । आभुवः । आ । अभुवः ॥१८८॥
सामवेद - मन्त्र संख्या : 188
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( पुरु-नामन् ) = हे सहस्रों, बहुतसे नामों से पुकारे जाने वाले, हे ( पुरुस्तुत ) = नाना प्रकारों से स्तुति के पात्र ! आत्मन् ! ( अया गव्यया ) = इस इन्द्रियों के अनुकूल कामना ( घिया च ) = और ध्यान द्वारा भी ( यत् ) = जो तू ( सोमेसोमे ) = प्रत्येक सोम अर्थात् ज्ञान में ( आभुवः )= प्रकट होता है । इसीसे तू साक्षात् किया जाता है ।
'प्रतिबोधविदितं मतम्' । इति केन उ० ।
टिप्पणी -
१८८ -'आभवः' इति । ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - श्रुतकक्षः ।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें