Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 190
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
क꣢ इ꣣मं꣡ नाहु꣢꣯षी꣣ष्वा꣢꣫ इन्द्र꣣ꣳ सो꣡म꣢स्य तर्पयात् । स꣢ नो꣣ व꣢सू꣣न्या꣡ भ꣢रात् ॥१९०
स्वर सहित पद पाठकः꣢ । इ꣣म꣢म् । ना꣡हु꣢꣯षीषु । आ । इ꣡न्द्र꣢꣯म् । सो꣡म꣢꣯स्य । त꣣र्पयात् । सः꣢ । नः꣣ । व꣡सू꣢꣯नि । आ । भ꣣रात् ॥१९०॥
स्वर रहित मन्त्र
क इमं नाहुषीष्वा इन्द्रꣳ सोमस्य तर्पयात् । स नो वसून्या भरात् ॥१९०
स्वर रहित पद पाठ
कः । इमम् । नाहुषीषु । आ । इन्द्रम् । सोमस्य । तर्पयात् । सः । नः । वसूनि । आ । भरात् ॥१९०॥
सामवेद - मन्त्र संख्या : 190
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 8;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( इमम् इन्द्रम् ) = इस इन्द्र आत्मा को ( नहुषीषु १ ) = कर्म-बन्धन में बंधी मनुष्य प्रजाओं में ( सोमस्य ) = गुण-कर्त्तिन और ज्ञान-सम्पादन द्वारा ( क:तर्पयात् ) = कौन तृप्त कर सकता है ? अथवा ( कः ) = सुखमय प्रजापति ही ( सः ) = वह परमेश्वर ही ( नः ) = हमारे ( वसूनि ) = ज्ञानों और ऐश्वर्यों को ( आभरात् ) = सदा प्रदान करे ।
अजरामरवत् प्राज्ञः विद्यामर्थं च चिन्तयेत् । (स्फुट)
टिप्पणी -
१. नहुष इति मनुष्यनाम ( नि० २ । ३) नह्यन्तेः कर्मभिः पूर्वकृतैः ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेवो :।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें