Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 203
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
न꣡ कि꣢ इन्द्र꣣ त्व꣡दुत्त꣢꣯रं꣣ न꣡ ज्यायो꣢꣯ अस्ति वृत्रहन् । न꣢ क्ये꣣वं꣢꣫ यथा꣣ त्व꣢म् ॥२०३॥
स्वर सहित पद पाठन꣢ । कि꣣ । इन्द्र । त्व꣢त् । उ꣡त्त꣢꣯रम् । न । ज्या꣡यः꣢꣯ । अ꣣स्ति । वृत्रहन् । वृत्र । हन् । न꣢ । कि꣣ । एव꣢म् । य꣡था꣢꣯ । त्वम् ॥२०३॥
स्वर रहित मन्त्र
न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् । न क्येवं यथा त्वम् ॥२०३॥
स्वर रहित पद पाठ
न । कि । इन्द्र । त्वत् । उत्तरम् । न । ज्यायः । अस्ति । वृत्रहन् । वृत्र । हन् । न । कि । एवम् । यथा । त्वम् ॥२०३॥
सामवेद - मन्त्र संख्या : 203
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 10
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 9;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( इन्द्र ) = परमेश्वर ! ( स्वदुत्तरं ) = तुझ से ऊंचा और तुझ से अधिक सूक्ष्म, परम कारण ( न कि ) = कोई भी नहीं है । हे ( वृत्रहन् ) = आवरणकारी तामस विघ्नों को दूर करने हारे ! ( ज्यायो न अस्ति ) = और कोई दूसरा तुझ से अधिक बड़ा एवं प्रशंसा करने योग्य भी दूसरा नहीं । ( यथा त्वम् ) = जैसा तू है ( एवं नकि ) = इस प्रकारका और कोई नहीं, तू द्वितीय है ।
न त्वत्समोस्त्यभ्यधिकः कुतोऽन्यः । गी० ॥
यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् ।। कठ० उप।।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वामदेव:।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें