Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 205
ऋषिः - मधुच्छन्दा वैश्वामित्रः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
अ꣡सृ꣢ग्रमिन्द्र ते꣣ गि꣢रः꣣ प्र꣢ति꣣ त्वा꣡मुद꣢꣯हासत । स꣣जो꣡षा꣢ वृष꣣भं꣡ पति꣢꣯म् ॥२०५॥
स्वर सहित पद पाठअ꣡सृ꣢꣯ग्रम् । इ꣣न्द्र । ते । गि꣡रः꣢꣯ । प्र꣡ति꣢꣯ । त्वाम् । उत् । अ꣣हासत । सजो꣡षाः꣢ । स꣣ । जो꣡षाः꣢꣯ । वृ꣣षभ꣢म् । प꣡ति꣢꣯म् ॥२०५॥
स्वर रहित मन्त्र
असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । सजोषा वृषभं पतिम् ॥२०५॥
स्वर रहित पद पाठ
असृग्रम् । इन्द्र । ते । गिरः । प्रति । त्वाम् । उत् । अहासत । सजोषाः । स । जोषाः । वृषभम् । पतिम् ॥२०५॥
सामवेद - मन्त्र संख्या : 205
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( इन्द्र ) = परमात्मन् ! ( ते ) = तेरे लिये ( गिरः ) = इन वेदवाणियों को ( असृग्रम् ) = प्रकट करता हूं । क्योंकि ( सजोषाः ) = प्रेम से या कामना से प्रेरित स्त्री जिस प्रकार ( पतिम् ) = अपने पति के प्रति जाती है उसी प्रकार ( वृषभं ) = सर्वश्रेष्ठ, धर्म से देदीप्यमान, सबके पालक ( त्वां प्रति ) = तेरे प्रति ही समस्त वाणियां ( उद् अहासत ) = जा रही हैं।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - मधुच्छन्दा:।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें