Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 208
ऋषिः - सुकक्ष आङ्गिरसः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - ऐन्द्रं काण्डम्
0
श्रु꣣तं꣡ वो꣢ वृत्र꣣ह꣡न्त꣢मं꣣ प्र꣡ शर्धं꣢꣯ चर्षणी꣣ना꣢म् । आ꣣शि꣢षे꣣ रा꣡ध꣢से म꣣हे꣢ ॥२०८॥
स्वर सहित पद पाठश्रु꣣त꣢म् । वः꣣ । वृत्रह꣡न्त꣢मम् । वृ꣣त्र । ह꣡न्त꣢꣯मम् । प्र । श꣡र्ध꣢꣯म् । च꣣र्षणीना꣢म् । आ꣣शि꣡षे꣣ । आ꣣ । शि꣡षे꣢꣯ । रा꣡ध꣢꣯से । म꣣हे꣢ ॥२०८॥
स्वर रहित मन्त्र
श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् । आशिषे राधसे महे ॥२०८॥
स्वर रहित पद पाठ
श्रुतम् । वः । वृत्रहन्तमम् । वृत्र । हन्तमम् । प्र । शर्धम् । चर्षणीनाम् । आशिषे । आ । शिषे । राधसे । महे ॥२०८॥
सामवेद - मन्त्र संख्या : 208
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 2; मन्त्र » 5
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 10;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = ( वः ) = आप लोग ( श्रुतम् ) = वेद में विख्यात या जगत् में प्रसिद्ध ( शद्धं ) = उत्कृष्ट बलशाली ( बृत्रहन्तमं ) = विघ्नों के नाश करने वालों में सबसे श्रेष्ठ की ( चर्षणीनां ) = प्रजाओं की ( आशिषे ) = उत्तम कामनाओं की पूर्ति और ( महे ) = श्रेष्ठ ( राधसे ) = साधना या ऐश्वर्य प्राप्ति के लिये ( प्र ) = उपासना करो ।
टिप्पणी -
२०८ - आशुष इति पाठभेद ऋ०
ऋषि | देवता | छन्द | स्वर -
ऋषिः - सुकक्ष :।
देवता - इन्द्रः।
छन्दः - गायत्री।
स्वरः - षड्जः।
इस भाष्य को एडिट करें