Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 223
ऋषिः - मेधातिथिः काण्वः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

अ꣡ती꣢हि मन्युषा꣣वि꣡ण꣢ꣳ सुषु꣣वा꣢ꣳस꣣मु꣡पे꣢꣯रय । अ꣣स्य꣢ रा꣣तौ꣢ सु꣣तं꣡ पि꣢ब ॥२२३॥

स्वर सहित पद पाठ

अ꣡ति꣢꣯ । इ꣣हि । मन्युषावि꣡ण꣢म् । म꣣न्यु । सावि꣡न꣢म् । सु꣣षुवाँ꣡स꣢म् । उ꣡प꣢꣯ । आ । ई꣣रय । अस्य꣢ । रा꣣तौ꣢ । सु꣣त꣢म् । पि꣣ब ॥२२३॥


स्वर रहित मन्त्र

अतीहि मन्युषाविणꣳ सुषुवाꣳसमुपेरय । अस्य रातौ सुतं पिब ॥२२३॥


स्वर रहित पद पाठ

अति । इहि । मन्युषाविणम् । मन्यु । साविनम् । सुषुवाँसम् । उप । आ । ईरय । अस्य । रातौ । सुतम् । पिब ॥२२३॥

सामवेद - मन्त्र संख्या : 223
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = हे आत्मन् ! तू ( मन्युषाविणं  ) = क्रोध को उत्पन्न करने वाले भाव को ( अति इहि ) = छोड़ दे । ( सुसुवांसम् ) = उत्तम रूप से संचालन करने या उत्तम रस सम्पादन करने वाले के ( उप ईरय ) = पास ही सदा स्वस्थ रूप से प्राप्त हो । ( अस्य रातौ ) = उसके आनन्द की दशा में ही तू ( सुतं ) = उत्तम ज्ञान का ( पिब ) = आस्वादन कर । 
 

ऋषि | देवता | छन्द | स्वर -

 

ऋषिः - मेधातिथिः। 

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top