Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 225
ऋषिः - मेधातिथिः काण्वः प्रियमेधश्चाङ्गिरसः देवता - इन्द्रः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम - ऐन्द्रं काण्डम्
0

उ꣣क्थं꣢ च꣣ न꣢ श꣣स्य꣡मा꣢नं꣣ ना꣡गो꣢ र꣣यि꣡रा चि꣢꣯केत । न꣡ गा꣢य꣣त्रं꣢ गी꣣य꣡मा꣢नम् ॥२२५॥

स्वर सहित पद पाठ

उ꣣क्थ꣢म् । च꣣ । न꣢ । श꣣स्य꣡मा꣢नम् । न । अ꣡गोः꣢꣯ । अ । गोः꣣ । रयिः꣢ । आ । चि꣣केत । न꣢ । गा꣣यत्रम् । गी꣣य꣡मा꣢नम् ॥२२५॥


स्वर रहित मन्त्र

उक्थं च न शस्यमानं नागो रयिरा चिकेत । न गायत्रं गीयमानम् ॥२२५॥


स्वर रहित पद पाठ

उक्थम् । च । न । शस्यमानम् । न । अगोः । अ । गोः । रयिः । आ । चिकेत । न । गायत्रम् । गीयमानम् ॥२२५॥

सामवेद - मन्त्र संख्या : 225
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 4; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 12;
Acknowledgment

भावार्थ -

भा० = ( अयि: ) = सर्वव्यापक परमेश्वर ( अगो: ) = इन्द्रिय या वाणी रहित अज्ञानि  का ( शस्यमानं ) = पड़े हुए ( उक्थं चन ) = स्तुतिपाठ का भी ( न आचिकेत ) = क्या नहीं जानता ? और क्या ( गीयमानं ) = गाये गये ( गायत्रं ) = गायत्र साम को भी नहीं जानता ? जानता ही है वह उसको भी स्वीकार करता ही । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथिः प्रियमेधा 

देवता - इन्द्रः।

छन्दः - गायत्री।

स्वरः - षड्जः। 

इस भाष्य को एडिट करें
Top