Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 238
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

त꣣र꣢णि꣣रि꣡त्सि꣢षासति꣣ वा꣢जं꣣ पु꣡र꣢न्ध्या यु꣣जा꣢ । आ꣢ व꣣ इ꣡न्द्रं꣢ पुरुहू꣣तं꣡ न꣢मे गि꣣रा꣢ ने꣣मिं꣡ तष्टे꣢꣯व सु꣣द्रु꣡व꣢म् ॥२३८॥

स्वर सहित पद पाठ

त꣣र꣡णिः꣢ । इत् । सि꣣षासति । वा꣡जम् । पु꣡र꣢꣯न्ध्या । पु꣡र꣢꣯म् । ध्या꣣ । युजा꣢ । आ । वः꣣ । इ꣡न्द्र꣢꣯म् । पु꣣रुहूत꣢म् । पु꣣रु । हूत꣢म् । न꣣मे । गिरा꣢ । ने꣣मि꣢म् । त꣡ष्टा꣢꣯ । इ꣣व । सुद्रु꣡व꣢म् । सु꣣ । द्रु꣡व꣢꣯म् ॥२३८॥


स्वर रहित मन्त्र

तरणिरित्सिषासति वाजं पुरन्ध्या युजा । आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवम् ॥२३८॥


स्वर रहित पद पाठ

तरणिः । इत् । सिषासति । वाजम् । पुरन्ध्या । पुरम् । ध्या । युजा । आ । वः । इन्द्रम् । पुरुहूतम् । पुरु । हूतम् । नमे । गिरा । नेमिम् । तष्टा । इव । सुद्रुवम् । सु । द्रुवम् ॥२३८॥

सामवेद - मन्त्र संख्या : 238
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » 5; मन्त्र » 6
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 1;
Acknowledgment

भावार्थ -

भा० = ( तरणिः ) = अति वेगवान् या संसार से तराने वाला, आत्मा ( पुरन्ध्या ) = देहरूप पुर को धारण करने हारी बुद्धि को ( युजा ) = अपना साथी बना कर समाधि द्वारा ( वाजं ) = अन्न आदि कर्म फल और ज्ञान ऐश्वर्य को ( सिषासति ) = ठीक प्रकार से विवेक करता है । ( तष्टा इव ) = जिस प्रकार बढ़ई ( सुद्र्वं ) = उत्तम गति करने योग्य ( नेमिं ) = चक्र के हाल को झुकाता है। उसी प्रकार हे इन्द्रियगण ! मैं साधक ( पुरुहूतं ) = प्रत्येक देह में बल संचार करने वाले ( वः इन्द्रम् ) = तुम्हारे स्वामी आत्मा को ( गिरा ) = वेद की ऋचा एवं स्तुति से ( आ नमे ) = अपने प्रति झुकाता हूं । यह आत्मा के मनोवेग को लक्ष्य करके कहा है । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - वसिष्ठ:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः। 

इस भाष्य को एडिट करें
Top