Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 24
ऋषिः - वसिष्ठो मैत्रावरुणिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम - आग्नेयं काण्डम्
0
अ꣢ग्ने꣣ र꣡क्षा꣢ णो꣣ अ꣡ꣳह꣢सः꣣ प्र꣡ति꣢ स्म देव रीष꣣तः꣢ । त꣡पि꣢ष्ठैर꣣ज꣡रो꣢ दह ॥२४॥
स्वर सहित पद पाठअ꣡ग्ने꣢꣯ । र꣡क्ष꣢꣯ । नः꣣ । अँ꣡ह꣢꣯सः । प्र꣡ति꣢꣯ । स्म꣣ । देव । रीषतः꣢ । त꣡पि꣢꣯ष्ठैः । अ꣣ज꣡रः꣢ । अ꣣ । ज꣡रः꣢꣯ । द꣣ह ॥२४॥
स्वर रहित मन्त्र
अग्ने रक्षा णो अꣳहसः प्रति स्म देव रीषतः । तपिष्ठैरजरो दह ॥२४॥
स्वर रहित पद पाठ
अग्ने । रक्ष । नः । अँहसः । प्रति । स्म । देव । रीषतः । तपिष्ठैः । अजरः । अ । जरः । दह ॥२४॥
सामवेद - मन्त्र संख्या : 24
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
(कौथुम) पूर्वार्चिकः » प्रपाठक » 1; अर्ध-प्रपाठक » 1; दशतिः » 3; मन्त्र » 4
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 3;
Acknowledgment
विषय - परमेश्वर की स्तुति
भावार्थ -
भा० = हे ( देव ) = उपास्य देव प्रभो ! हे ( अग्ने ) = हे अग्ने ! स्वप्रकाश !( नः ) = हमें ( अंहसः ) = पाप और पापी ( रीषतः ) = हिंसक शत्रु से ( रक्ष ) = रक्षा कर, बचा और ( अजर ) = कभी हीनबल न होने वाला तू ( तपिष्ठैः ) = तपाने वाले तेजों शस्त्रों से उसको ( प्रति दह स्म१ ) = भस्म कर डाल ।
टिप्पणी -
१ ‘प्रति ष्म ' इति, ऋ० ।
ऋषि | देवता | छन्द | स्वर -
ऋषिः - वसिष्ठ:।
छन्द: - गायत्री।
इस भाष्य को एडिट करें