Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 244
ऋषिः - मेधातिथि0मेध्यातिथी काण्वौ देवता - इन्द्रः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

य꣢ ऋ꣣ते꣡ चि꣢द꣣भिश्रि꣡षः꣢ पु꣣रा꣢ ज꣣त्रु꣡भ्य꣢ आ꣣तृ꣡दः꣢ । स꣡न्धा꣢ता स꣣न्धिं꣢ म꣣घ꣡वा꣢ पुरू꣣व꣢सु꣣र्नि꣡ष्क꣢र्ता꣣ वि꣡ह्रु꣢तं꣣ पु꣡नः꣢ ॥२४४॥

स्वर सहित पद पाठ

यः꣢ । ऋ꣣ते꣢ । चि꣣त् । अभिश्रि꣡षः꣢ । अ꣣भि । श्रि꣡षः꣢꣯ । पु꣣रा꣢ । ज꣣त्रु꣡भ्यः꣢ । आ꣣तृ꣡दः꣢ । आ꣣ । तृ꣡दः꣢꣯ । स꣡न्धा꣢꣯ता । स꣣म् । धा꣣ता । सन्धि꣢म् । स꣣म् । धि꣢म् । म꣣घ꣡वा꣢ । पु꣣रूव꣡सुः꣢ । पु꣣रु । व꣡सुः꣢꣯ । नि꣡ष्क꣢꣯र्ता । निः । क꣣र्त्ता । वि꣡ह्रु꣢꣯तम् । वि । ह्रु꣣तम् । पु꣢नरि꣡ति꣢ ॥२४४॥


स्वर रहित मन्त्र

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥२४४॥


स्वर रहित पद पाठ

यः । ऋते । चित् । अभिश्रिषः । अभि । श्रिषः । पुरा । जत्रुभ्यः । आतृदः । आ । तृदः । सन्धाता । सम् । धाता । सन्धिम् । सम् । धिम् । मघवा । पुरूवसुः । पुरु । वसुः । निष्कर्ता । निः । कर्त्ता । विह्रुतम् । वि । ह्रुतम् । पुनरिति ॥२४४॥

सामवेद - मन्त्र संख्या : 244
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 2;
Acknowledgment

भावार्थ -

भा० = ( यः ) = जो आत्मा ( अभिस्रिष: ) =  आश्लेषण करने वाले द्रव्य के ( ऋते चित् ) = विना ही ( पुरा ) = पूर्व ही ( जत्रुभ्यः ) = जीवों के ( आतृदः ) = अलग २ हुए अङ्गों के भी ( सन्धिम् ) = जोड़ों को ( संघाता ) = जोड़ता है वह ( पुरुवसुः ) = समस्त देहों में रहने वाला ( मघवा ) = जीवन यज्ञ का स्वामी आत्मा ( विह्नुतम् ) = शस्त्र से कटे को भी ( पुनः ) = फिर २ ( निष्कर्त्ता ) = खूब अच्छी तरह से वैसा ही बना देता है । इस रहस्य का स्पष्टीकरण देखो ब्राह्मणों के प्रति याज्ञवल्क्य का प्रश्न {वृह० उप० अ० ३ ना० ९  ।  क० २८ } और {अथर्ववेद कां० ११ । सू० १८ ।  मं० ११-१४} 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - मेधातिथिमेध्यातिथी:।

देवता - इन्द्रः।

छन्दः - बृहती।

स्वरः - मध्यमः।

इस भाष्य को एडिट करें
Top