Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 255
ऋषिः - जमदग्निर्भार्गवः देवता - मित्रावरुणादित्याः छन्दः - बृहती स्वरः - मध्यमः काण्ड नाम - ऐन्द्रं काण्डम्
0

प्र꣢ मि꣣त्रा꣢य꣣ प्रा꣢र्य꣣म्णे꣡ स꣢च꣣꣬थ्य꣢꣯मृतावसो । व꣣रूथ्ये꣢३ व꣡रु꣢णे꣣ छ꣢न्द्यं꣣ व꣡चः꣢ स्तो꣣त्र꣡ꣳ राज꣢꣯सु गायत ॥२५५॥

स्वर सहित पद पाठ

प्र꣢ । मि꣣त्रा꣡य꣢ । मि꣣ । त्रा꣡य꣢꣯ । प्र । अ꣣र्यम्णे꣢ । स꣣च꣡थ्य꣢म् । ऋ꣣तावसो । ऋत । वसो । व꣣रूथ्ये꣢꣯ । व꣡रु꣢꣯णे । छ꣡न्द्य꣢꣯म् । व꣡चः꣢꣯ । स्तो꣣त्र꣢म् । रा꣡ज꣢꣯सु । गा꣣यत ॥२५५॥


स्वर रहित मन्त्र

प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो । वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रꣳ राजसु गायत ॥२५५॥


स्वर रहित पद पाठ

प्र । मित्राय । मि । त्राय । प्र । अर्यम्णे । सचथ्यम् । ऋतावसो । ऋत । वसो । वरूथ्ये । वरुणे । छन्द्यम् । वचः । स्तोत्रम् । राजसु । गायत ॥२५५॥

सामवेद - मन्त्र संख्या : 255
(कौथुम) पूर्वार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 3
(राणानीय) पूर्वार्चिकः » अध्याय » 3; खण्ड » 3;
Acknowledgment

भावार्थ -

भा० = हे ( ऋतावसो ) = सत्य ज्ञान में ही वास करनेहारे ज्ञानिन् !" ( मित्राय ) = अपने हृदय के स्नेही के लिये ( प्र गायत ) = उत्तम गान कर ।  न्यायकारी और अन्तर्यामी, ( वरूथ्ये ) = अपने गृहस्वरूप देह  के हितकारी ( वरुणे ) = सब विघ्नों के निवारक ( राजसु ) = तेजस्वी राजाओं में स्वछन्दता से विचरने वाले राजा के समान ( राजसु छन्द्यं ) = तेजस्वी पदार्थों में सूर्यवत् प्रकाशक परमेश्वर, या प्राणों में व्यापक आत्मा को लक्ष्य करके ( छन्द्यं ) = वेदानुसार ( स्तोत्रं ) = स्तुतिकारक ( सचर्थ्यं  ) = सेवन करने योग्य, हृदयग्राही ( वचः ) = स्तुति वचन का ( प्र गायत ) = उत्तम रूप से गान करो । 

ऋषि | देवता | छन्द | स्वर -

ऋषिः - जमदग्नि:।

देवता - आदित्याः

छन्दः - बृहती।

स्वरः - मध्यमः

इस भाष्य को एडिट करें
Top